पृष्ठम्:भरतकोशः-३.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूपाली भूपाली सलयेणाढ्या मनोदितोषसि (?)। रिपहीना मते केपां रसे शान्ते प्रयुज्यते । भूपालीराग षड्जग्रहांशकन्यासा भूपाली कथिता बुधै । मूर्छना प्रथमा यन्न सम्पूर्णा शान्तिके रसे । कैश्चित्तु रिपहीनेयं औडुवा परिकीर्तिता गौरद्युतिः कुमलिप्तदेहा तुङ्गस्तनी चन्द्रमुखी मनोज्ञा । प्रियं स्मरन्ती विरहेण नूनं भूपालिकेयं रसकान्तियुक्ता । सरिगमपधनेिस- सगमधनिस ।। भूमिकविभाग अथ नाट्ये भूमेिकानां विभागः क्रियतेऽधुना । सत्वभावसुशीलेंश्च गतेिवागङ्गचेष्टितैः । सम्यकू परीक्ष्य योक्तव्यं भूमेिकानां निवेशनम् । राक्षसानां देवतानां तथैव च तपस्विनाम् । राजन्यानाममात्यानां कञ्चुकिप्रभृतेरपि । नायकानां सभानां च वैश्यादीनां यथोवितै रूपलीलावयोवेषवर्णवाग्गतिचेष्टितैः । तत्तद्दशानुसारण भूमकाः सप्रयाजयत् । बहुबाहुमुखा ये च गजाद्याश्च भवन्ति ये। आचार्यबुध्द्या ते कार्या मृदा काटेन चर्मभिः । अनुरूपा विरूपा च तथा रूपानुसारिणी । इति स्वभावगुणिता भूमिका प्रकृतिस्त्रिधा । यत्र स्री स्रीगते भावे पुरुषोऽपि च पौरुषे। अनुकार्थोचितवयःस्वभावकरणाश्रयाः । नानावस्थाक्रिया नाट्य समुद्योतयतेतरां . सा भूमिका तु नाट्यशैरनुरूपेति कथ्यते बालस्य भूमेिकां वृद्धो बालो वृद्धस्य भूमिकाम्। संप्राप्य तत्तदुचेितैर्भावैर्नादं करोति चेत् सा भूमिका विरूपेति कथिता नाट्यवेदिभिः। स्रीभूमिकां तु पुरुषः स्री वा पुरुषभूमिकाम् ॥ प्राप्य स्वच्छन्दतो नाट्यप्रयोगं वितनोति चेत् । रूपानुसारिणीनामा भूमिका सा प्रकीर्तिता । कुम्भः ९०१ भूमिचारीलक्षणम् गुल्फक्षेत्रेऽन्यपादस्थोद्धयोद्वत्थञ्चि कुञ्चितम् । किञ्चित्प्रसार्य चोक्षिप्य यथा प्रकृतिलोकवत् ॥ चतुस्तालाद्यन्तरेण ततोऽग्रेण निपातयेत् । यत्र चारीमतिक्रान्तां हस्मीरस्तामकीर्तयत्। । ताले ताले कुञ्चिता स्यात्तथैवाङ्कथिता सती। कुञ्चिता या धृतस्पर्श विज्ञेचा भूमेिपलवा यद्यद्रसोचेितविभावादीनां प्रतिपादकाः । श्यन्तेऽवयवाः शब्दास्तेऽपि यद्यदलङ्कताः ।। विज्ञेयास्तदाहृायां लोकशास्त्रनिवेशिताः । तत्तद्रमोचितविभावादीनां प्रतिपादकाः । यथा तु भृष्यते गात्रं सा भूषेत्यभिधीयते । एष। पुनश्चतुर्धा स्यादावेद्य बन्धनीयकम् । ततः प्रक्षेप्यमारोप्यमित्येषां रूपमुच्यते । भूषास्वरूपम्-आहायोंभिनयः येनालं क्रियते देहं सोऽलंकारः प्रकीर्तितः । स चाभरणमाल्यात्मा चतुराभरणै बुधैः । आवेच्यबन्धनीयाख्यप्रक्षेप्यारोप्यभेदतः । कर्णभूषणमावेध्यं कुण्डलादिभराकृतम् । बन्धनीयं तु विज्ञेयं श्रेणीसूत्राङ्गदादिकम् । रुचिकप्रमुख क्षेष्ये हाराद्यारोप्यमेिष्यते । गुरुर्लघुद्वयं यत्र भृङ्गतालः स कथ्यते । भङ्गलो मण्ठको ज्ञेयो रसे वाद्भतसंज्ञके । भृतच्छाया भरणं रागरम्भ्राणां वै स्थायाः स्युर्भूतस्य ते । विप्रदास वेमभूपाल गान्धर्ववेदे कुम्भः