पृष्ठम्:भरतकोशः-३.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसा भाव्यन्तीति भावा भावयन्तीति वा स्मृताः स्थायिनस्तु भवन्तीति भावयन्तीति चेतरे लोके ये हेतवस्तेषां सीताचन्द्रोदयादयः । विप्रदास रसान् भावयन्तीति भावः । विरश्विनारदो रम्भाडूहुर्भरततुम्बुरू । षडेते नाट्यभावानां बक्तारो लोकविश्रुताः भावजलक्षणम्--अभिनय एतदेव विना हस्तपादभेदक्रमं दृशा । संसूचता शिरोभेदैर्भावजाभिनयो मतः । भावशब्दः अन्तर्गतं भावं बहिर्भावयन तद्रपतमानयन् इति अन्तर्भाः थशाच्दो अभिप्रायवाची भावयन्निति भाव शाब्दस्तथावाची। भावाः सूलोद्यानामवलितं चूर्णिका नाटकं तथा। एवं चतुर्विधा भावा उच्यन्ते पूर्वसुरिभिः । यथामूलं रसाः सर्वे ततो भावा व्यवस्थिताः । आस्वाद्यत्वाद्रसे सिद्धे भावादिव्यापितं भवेत् । भावानामुपलक्षणता अस्रादयो बाँह्यधूमशीतादिकनिमित्तकाः। व्यजनप्रहणावेनाभिनयेनोपलक्षिताः। असात्विकेऽपि तन्मध्ये गणिता भवभूतिना । भाधानां रसनिवृति कुम्भकर्णः समाधत्ते भावेभ्यो रसनिवृतिः । दृश्यते च रसेभ्योऽपि रसानामुद्भवो यथा ।। शृङ्गारप्रभवो हास्यः करुणो रौद्रसंभवः। अद्भतो जायते वीराद्वीभत्साञ्च भयानकः ।। शृङ्गारानुकृतिर्या तां स तु हास्यरसो मतः। करुणः कथ्यते सद्भिः कर्म रौद्ररसस्य यत् । शुनः कुम्भः ७ ७ कर्म यचापि वीरभ्य सोद्भतः सद्भिरुच्यते । भयानको भवेत्सोऽत्र यद्वीभत्सस्य दर्शनम् । एवं रसास्तु चत्वारः कस्यचित् संमते मतः । भाविकम् कान्ते स्वोपलब्धेऽपि यत्र कामवशं गता । विभावान्विविधान् यत्र कुर्याद्वै भाविकं हि तत् । अद्याकर्णय नैशिकै सखि मया कान्तश्चिरं प्रेरितः नेत्रा मुद्रितनेत्रयापि गमने साक्षादिवालक्षितः । सां या सङ्गमभङ्गभीरुतरयेवोन्मज्यलञ्जाजलात्। कण्ठग्राहमनिन्दितः परिवृतः प्रोलासितेो मोदितः । भावुक नीरसं सरसं कुर्यान्निभ्वं भावसंयुतम् । ज्ञात्वा श्रोतुरभिप्रायै ो गायेत्स तु भावुकः । चतुरन्ने तथा यन्ने वेित्रवार्तिकदक्षिणैः । मागैर्भिन्नधुवायोगात्षड्रिधं केचिदूचिरे । मेिन्नशब्दार्थ भवन्नि भिन्ना: पञ्चापि भिन्नपइज इहादिमः । भिन्नकैशिकसंज्ञश्च भिन्नकशिकमध्यमः ।। भिन्ननाम इति ख्यातः भवान्या भिन्नपञ्चमः ।। धैवतांटो मध्यमान्त: पञ्चमार्षभवर्जितः । षड्जवज्योंदीच्यवती भिन्नषड्जः स्मृतो बुधैः । मीतकः-गायक भयेन सह गानं तु यः करोति स भीतकः। विलासादिर्गिरा नृत्तकरणं तदुदाहृतम् । भीमसेनाभिधा यद्वद्भीम इत्येकदेशतः । भीम भरतकल्यलता