पृष्ठम्:भरतकोशः-३.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भस्तशब्दनेिर्वचनम् भरतशब्दनिवचनम् भकारो भाक्नैर्युक्तोरेफो रागेण मिश्रित त्कारस्तालमित्याहुर्भरतार्थविचक्षणैः । एकाङ्कस्तु भवेद्भाण एकनायकमयेिक: (?) । कैशिकीकृतिसंपूर्ण भूमिपूर्वप्रयोजितः (?) । आकाशभाषितैरल कुर्यात्संबोधनं बहु सूचयेद्वीरशृङ्गारौ शौर्यसैौभाग्यसम्भवौ । नाट्यालङ्कारसेपन्नो भूयसी तावतीत्विह । भण्यन्तेऽस्मिन् गुणादेशा इति भाण इहोदितः । यद्वा धूर्तानां दुश्चरिखापरिचितमथवा स्वानुभूतं समृद्धा वीरः शृङ्गारमङ्गी द्विजसचित्रविटा यत्र सङ्कीर्तयन्ते । उक्तिप्रत्युक्तियोग्यो भवति च वचसावस्थितैरत्र शास्त्रैः सन्ध्यङ्गो वीथिकाया: पुनरिहकथितो भारतीवृत्तिभाणः॥ अथ भ्रवाणां वक्ष्यामि ग्रहान् भाण्डसमाश्रयान् गातस्य वीरवर्त्तः स्याद्को भाण्डविवर्जित चतुर्थे सन्निपातेऽस्य तज्ज्ञेर्भाण्डग्रहः स्मृत सन्निपातग्रहः कश्चित्कश्चित्स्यात्तर्जनीग्रहः । अथाकाशामहः कश्चित् श्रवा गाने .. भ्रायां तु प्रयोगः स्यात् कलाताललयान्विता भाण्डेन स तु कर्तव्यस्तज्झैगैतिपरिक्रमे । उद्धतायाश्च शीर्षकयास्तर्जन्यास्तु ग्रहः स्मृतः । विलम्बिताख्यrस्थितयोधैवयो: सन्निपातयेः । कृतिर्यत् विधातव्या सम्यग्भाण्डग्रहा बुधैः । प्रासादिक्या अडुिताया न कूटस्य तथैव हि । स्यादाकाशग्रहस्तत्र सन्निपातः प्रकीर्तितः । प्रहो गानसमः कायों नेष्क्रामिक्यनुबन्धये सन्निपातश्च शाम्या च तालश्चाकाशाजस्तथा। इति नकुंटके यद्वा ग्रहाश्चत्वार ईरिताः । भारतन्यायस्य लक्षणम् फलकै वामहस्तन खङ्गं दक्षिणपाणिना। गृहीत्वाप्रसृतौ कृत्वा करावप्यन्यंकी ततः। फलकभ्रमणं कृत्वा पार्श्वयोरुभयोरथ । परितः शिरसः शास्त्रं भ्रमयित्वाथ खडूिनम् । फलकस्याप्युपशिरः परिभ्रमणमाचरेत्। विधिरेष सकृत्कक्ष्यां शस्रपातश्च भारत भारत्यां वाचिकाः सर्वे वर्तन्तेऽभिनया इह । तिसृष्वन्यासु वर्तन्तेऽभिनया आङ्गिकाः पुन । भारत्यन्तर्हिता थक् सा वृत्तिर्भारती स्मृत ताल पताभ्यां भागेवांकः स्यात् शून्या स्तम्भेव चिन्तायां लज्जिता च तथा भवेत्। मलेिना खेददैवण्यें श्रान्ता स्नेदे समेऽपि च । यां शाङ्किता भवेन विषादिनी विपादे स्यात्स्मृता तकं च तति । मुकुला च मुखस्वप्ननिद्रादौ ष्टिरिध्यते । भावलक्षणम् वागङ्गसत्त्वाभिनयमुवरागेपशोभितैः। भावयन्नान्तरं भावं व्यापारो भाव उच्यते । विप्रदास अभिप्ता तु निर्वेदे अभिघातनिपातये जिह्मात्वानस्य जाडयादै ललिता धृतिहर्पयेः । कुञ्चिता सूचितानिष्टदुःखं प्रेक्ष्य यथादिषु । विभ्रान्ता सम्भ्रमावेगविभ्रमेषु प्रशस्यते । करुणोन्माद्दुःखार्तिचपलादिषु विप्लुता आकेकरा दुगालोके विच्छेदे च प्रवक्ष्यते। स्रस्ता वासे भवेद्दष्टिर्मदिरा तु मदे सता। विवेकगर्वमत्युग्रमतेिषु स्याचिकीर्षिता ।। सोमराजदेव कुम्भः वेमभूः