पृष्ठम्:भरतकोशः-३.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्पति ओताकारः पाटहिको भवेन्माङ्गिकट्टयम्। गीतवेदिभिरुद्दिष्ट बृन्दुमेभिः कनिष्ठकम् । बृहस्पतिः-नग्रहस्त लांगूलतर्जनी चक्रा िश्लष्ट लांगूल इष्यते बृहस्पतेरर्थभाबे क४यते नाट्यकोविदैः । बोलावणी-पट आदै मध्येऽवसाने च प्राचुर्ये यत्र देङ्कतेः आद्ये खण्डे द्वितीये च तादृगेव यथा भवेत् । सक्ष बोलावणी प्रोक्ता वाद्यविद्याविशारदैः ।। वाद्यान्तरेऽपि वा स्याट्स्याः खण्डद्वयै यदा । तत्तद्वाद्यप्रधानार्थे पार्थक्येन प्रयोजिौ ।। डे कृतिं दें कृतिस्थाने सचतुष्कायां च मर्दले । थों कृति त विवल्यां तु कृति तथा ... ... ।। टें कृतिः करटायां स्यात्प्रधांनाक्षरयेोजना। एवमेव बुधैज्ञेयः पाटवाद्यान्तरेष्वपि । दक्षिणेन कृते तिर्यग्ब्राह्मणानां प्रदर्शितः । सोमराजदेव प्रणवो भाद्रूप: स्यात्तत्र ब्रह्माद्यः सुरा नाभिस्थानगतः साक्षाद् ब्रह्मग्रन्थिरितेि स्मृत ॥ समस्यांत्रिः परः पादः कुश्चितीकृत्य पृष्टतः। जानुसन्धिसमत्वेनोक्षितं तद्राह्ममुच्यते । भगिनीहस्तः दक्षिणे हंसपक्षे च वामे लाङ्गलकं तथा। स्वसारं प्रतियुध्येतेयाञ्जनेयेन चोदितम् ।

  • ारशेखर

कुम्भ आरोप्यते प्रयतेन रागे योऽतिशयो बुधैः तदुक्तं भजनं तेन युक्ताः स्युर्भजनस्य ते। रागास्यातिशयाधानं प्रयत्राद्भञ्जनं मतम् । श्रुतिभिर्भज्यते यत्र द्विविभेदेः स्वरी मतः। अछिन्नोरङ्गभिस्सान्द्री बुधैर्भञ्जावणो मतः ।। शिक्षाभ्यासाचिरतरमङ्गचैनाट्यकर्मणि । वासनाभिनयेनैतद्भट्टलोलटसम्मतम् । न व्यंग्यश्च न तूत्पाट्यो न प्रत्याथ्योऽपि युज्यते । स्थाय्येव भाव्यमानेन व्यापाराद्भावकत्वत । सत्त्वोद्रिक्तप्रकाशेनानन्दप्रचुसंविदः । विश्रान्तिस्थानमातत्य भोगभोज्यो रसोऽथवा । इति नायकभट्टानां मतमेतदुदीरितम् । कुम्भः वैदर्भी भारती चापि जुगुप्साभाव उच्यते । वर्णः कृष्णेऽथ वीभत्सो रसोऽधिष्ठातृदैवतम्। वाराही इन्द्रजातिश्च गणौ क्षितिजलभिधैौ ।। सप्रासमिित्रतयं भवेद्भद्रावती तौ। पञ्चकं रत्रगर्भाया एक: पाथेोगणो मतः ।। ऽऽ ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ ऽ ऽ । ऽ ऽ ऽ । ऽ ऽ भद्रावत्याः-कामगणाः प्रत्येकं पादयोर्यस्या अष्टौ कामास्तृतीयकं । आदिमध्यान्तगाः प्रासाः त्रिषु पादेषु सङ्गताः । भद्रावती भद्रलेखा कर्णाटैरियमिष्यते । कुम्भः मोक्षदेव कुम्भ मोक्षदेव