पृष्ठम्:भरतकोशः-३.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असंबद्धस्वरं बाहं दोषाणां च उपक्रमः। कचित्स्खरेचितं स्थित्वा स्पृष्ट तारं ततोऽन्निवत्। प्रत्यागच्छेत्तु तत्रैव बिन्दुरेपोऽभिधीयते । वामेन पाणिना यस्मिन्नवष्टभ्य पुटं पुनः । तर्जनी कुरुते घातं तं पाटं विन्दुमूरेि । दें दें गिर्दै गि (दें) गिरिगिदगिरिगेिद् । --ौडुकिकपाटः वामेन पाणिना यस्मिन्नवष्टभ्य पुटं पुन । तर्जनीं कुरुते घातं तं पाटं बिन्दुमूचिरे। यत्रेोद्वाहध्रुवपदे वधे द्राविडभाषया । तद्वीतै बिन्दुसंज्ञ स्यादाभोगेन विवर्जितम् । बिब्बोक दयितावलोकने तदिष्टाष्टाधर्धाधिगतोऽपि च । अनादरकृतो गवत् बिब्बोक इति कथ्यते।। गाने वीणि पदानि स्युरन्ते तु विरुदं स्वरः । कुम्भः मेदोमांसवसामलान्वरुधिरोदश्मशानादिभिः पूतीपायघृणात्मकैरधिगतो जाते जुगुप्साश्रितः । लीवालाधमभूमेिकाश्रयमयोऽपस्मारशङ्काश्रयो वीभत्सोऽयमुदाहृतो रस इह प्रख्यातनानागुणैः । गद्धः स्थायिभावस्वरूपायश्चित्तवृत्तिधैणाकरा । जुगुप्सा नाम सा तज्झैः बीभत्सो रस उच्यते । हम्मीरः 59 ८९७ गातृवाद्कसंघातं बृन्दमित्यभिधीयते । बहुना सह गीतं तु करोति स च बृन्दकः ततो िह वाद्ययुक्तन कर्तव्यं मृतकोविदैः। चत्वारो मुख्यातारो द्विगुणात्समायन असौ च गायिनी प्रोक्ता तालधारिचतुष्टयम् । मार्दङ्गिकास्तु चत्वारो वांशिकानां चतुष्टयम् एषां चोत्तमबृन्दृत्य कर्तव्यं च प्रयत्नत मध्यमं स्यात्तदर्थेन तदर्थेन लधु स्मृतम् । भरतकल्पलता बृन्दं विद्यावतां प्रोक्तमुत्तमोत्तममुत्तमम्। मध्यमष्ट्रावराख्यं च कनिष्ठं चेतेि पश्चधा। मुख्या द्वादश गातारो द्वादशैव च गायेिकाः। वितालिका भवन्त्यष्टौ षट् तथा शवादकाः ।। ओताकाराः पुन: पञ्च त्रय: पाटहिका मताः । मृदङ्गवादिनी षट् च बृन्दं स्यादुत्तमोत्तमम्। गातारः पञ्चमुख्याः स्युः सामगायनपञ्चकम् । गायनी षट् समाख्याता पञ्च स्युर्वेशवादकाः ।। द्वावोतकारौ चत्वारः प्रेक्ता: पटहवादिन माहिकाश्च तावन्तो बृन्दं स्यादमिरुत्तमम् । तिस्रो भवन्ति गायन्यो वदालश्च चितालिका ।। यत्र स्यादोतकाराणां वांशिकानां पुनस्रयम् । भवेत्पाटहिकद्वन्द्वे मार्दङ्गिकचतुष्टयम् ।। मध्यमं वृन्दमुद्दिष्ट तदेतद्वन्दवेदिभिः भुख्य एको भवेद्राता द्वौ पुनः पक्षगायनै । गायिन्यैौ द्वे वांशिकौ द्वावीतकारद्वयं तथा । एक: पाटहेिको यस तथा माङ्गिकद्वयम् । मुख्यो गाता सभंगाता गायनी वांशिकस्तथा।