पृष्ठम्:भरतकोशः-३.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसमयः प्रसन्नभध्वी मध्ये तु प्रसन्नः स्यादुदाहृत । प्रसन्नान्त व्यस्तोचारित एवैष प्रसन्नान्तो विधीयते । प्रसनं पूर्वमुघायै शनैः सन्दीपयेत्वरम्। प्रसन्नादीर्भवेदेवै प्रसन्नन्तो विलोमतः । एवं प्रसन्नमध्यश्च प्रसन्नाद्यन्त एव च । प्रसन्नादि क्रमेणोद्दीपितो यः स्यात्प्रसन्नादिः स कथ्यते । प्रसन्नाद्यन्त आद्यन्तयोः प्रसमनात्प्रसन्नाद्यन्त इष्यते प्रसा प्रसन्नान्तः स्वरो यव प्रसादः स तु संशितः । प्रसारितम्-हतप्राण प्रसारितमिति ख्यातमङ्गुलीनां प्रसारणात्। प्रसारी श्रीवां तु भ्रामयन् यस्तु प्रसारी कथ्यते बुधैः । नष्टवशात्रे | दतिल दीर्घः सशब्दनिष्क्रान्तो भ्राणत: प्रस्ती मरुत् । ... ... ... ... प्रसृतः प्रसरान्वितः ।। नावशात्रे ८९४ नाध्या भरकल्पलतः नाट्यशान्ने भरतकल्पलता कुम्भ: प्रकृतं यद्भवेत्कार्ये तस्य सिद्धत्वसूवकम् सिध्द्युपायसमायुक्तं कवेर्नामानुकीर्तनम् वाक्यं प्रयुज्यते यत्र सा स्यात्प्रस्तावनेदिता ।। प्रस्थानलक्षणम् कैशिकीवृत्तिबहुलं बहुताललयान्वितम् । दासादिनायकै छडूं दासीनायेिकमेव च । सीधुपानादिसंयुतं तथा हीनोपलायकम्। विटश्रृङ्गारसंयुतं प्रस्थानमेिति कीर्तितम् ।। प्रहसनम्-रूपकम् शृङ्गारहास्यबहुलं शान्यदूतरसान्वितम् । व्यक्तमारभटीहीनं प्राह प्रहसनं मुनिः । प्रहस्यते अनेनेतेि भवेत्प्रहसनं त्विदम्। शुद्धं च विकृतं चैव संकीर्णमिति तदृद्विधा । यथ प्राकृतपाठ्यभेदा प्रहारपाटनिष्पत्तिस्तलाङ्गष्टमिधा ततः । उँ द्रां घोंदिगि विगिदा - किटधों धो। प्राकृतजातय दाक्षिणात्या महाराष्ट्रा बाहीकी चार्धमागधी । आवन्तिका तथा प्राच्यो षोढा प्राकृतजातयः ।। प्राकृत लक्षणम् इदानीं प्राकृतं नृतं यथालक्षणमुच्यते । भवेद्भावाश्रयं नृत्य पदार्थाभिनयात्मकम् ।। गान्नविक्षेपणार्थत्वान्मृते बहुलमाङ्गिकम्। विविधेन विलासेन क्षेपो विक्षेप उच्यते ॥ अथ च प्राकृतं पाठ्यं त्रिविधं परिकीर्तितम्। तद्भवं तरसमं देइयमेिति तलक्षणं पुनः। त्रैविक्रमादिशास्त्रेषु बोद्धव्यं बुद्धिशालिभि ॥ शुङ्क शुः कुम्भः वेमभूपालः