पृष्ठम्:भरतकोशः-३.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राकृते गुरोः लघोश्च विधानम् उं इं एहि पदान्ते च लघुत्वं प्राकृते गुरोः। पद्मध्येऽथापभ्रंशो हुँहे उं ए सदा लघुः। प्राणसंभवे इत्यादिविकाराः अथ चेद्धयतिरेकस्ते तेभ्यस्तेषामिमे यथा । रत्यादयश्चित्तवृत्तिर्निर्वेदात्यूर्वमेव तु । निर्वेदनं प्रकुर्वन्ति ततः प्रणमथान्तरम् । तन्मांसवेिश्वरूपाभ्यां सत्यं कलुषयन्यतः ?!। अ क्रोधाद्या अपि दृश्यन्ते विकाराः प्राणसम्भवाः ।। प्राणसूत्रपरिग्रोते संविदभ्यासवेित्रिते। विकारो जायते देहे तत्र चित्प्रत्ययेन च । इत्यादिरप्रसरणश्य विभावः प्रण भूमिकाम् । अनुदिष्टाय सहसास्तमेति स यदा पुनः । परामर्शलक्षणायामवधान्धुरं भवेत्। मृतानम् प्रस्तावनेन पुटतो वितता विभाति । तैर्यत्रधामृतनिधानपिधानकल्या सा सर्वदा जवनिकास्तु मुदे नृपाणम् । शिखण्डिमेिस्ता विते. शाद्वलैः सेन्द्रगोपकै गर्जितैरपि मेधानां धारानिष्पतनैरपि । मुकुलैरपि नीपानां प्रावृषं संप्रदर्शयेत्। उद्धत्य चरणौ मूर्तिलैलेिता वलिता भवेन्। यत्र तत्प्रावृतं ज्ञेयं कामकेलेिनिबन्धनम् ।। मोक्षदेव हम्मीरः कुम्भ प्रावेशिकी नानार्थरसार्थयुक्ता नृणां या गीयते प्रवेशेषु । प्रावेशिकी तु नान्ना विज्ञेया सा ध्रुवा तज्जैः ॥ नाटथशा ८९५ गाने च रोदने चैव सम्भ्रमप्रेक्षणे तथा । उत्पाते विस्मये कार्या सैव प्रवेशिकी धवा । गतागतप्रवृत्तो यः स प्रेङ्खलित इष्यते । फूत्कृतिगुणा नैवभ्यैपैताचापि सुक्रत्वं च शीघ्रता?। माधुर्यमपि पञ्चामी फूत्कृतेस्तु गुणा मताः। सङ्गीतनारायणे अङ्गबाहुल्यविक्षेपं तथाभिनयशून्यता। यत्र सा प्रेरणा प्रोक्ता महादेशीतेि लोकतः । प्रेरणा बहुरूषं च तदेवं ताण्डवै द्विधा । प्रेरितः-हस्तप्रण पश्चाद्भागे कुञ्चितो वा रेचेितो वा प्रसारितः यो हस्तः कथेितस्सोयं प्रेरितः पूर्वसूरिमि प्रेरिता तियुगूथ्र्वमधस्ताच वादकप्रेरितैः स्वैरैः। प्रेरिता नाम विज्ञेया स्थाय तिविशारदैः ।। प्रेषेितप्रिया-नायिका चिन्ताकुलां मलिनमंशुकमावहन्ती हिण्डीरपिण्डपरिपाण्डुरगण्डभित्तिः निभूषणां प्रियवियोगजदुःखतप्तां तां प्रेषितप्रियतमां प्रवदन्ति सन्तः । त्रिपताकै करं कृत्वोत्प्लुत्योत्प्लुत्य समे पदे । सर्वतो दधती चित्रं विषमासनमास्थिता । यख नृत्यति स प्रोक्तः कलासः एवसंक्षक : । नाट्यशाङ्गे कुम्भ शुभः कुम्भः