पृष्ठम्:भरतकोशः-३.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यवतम् प्रत्यायुतमनाहृतम् । प्रत्याहारलक्षणम् आतोद्यानां प्रविन्यासः प्रत्याहारः स चेद्रशः। गान्धर्वाचार्यको याम्ये रङ्गभ्य स्यादुदछाख मार्ग देशीं च यो वेति स गन्धर्वो विधीयते । गान्धर्वशिक्षाकुशलो गान्धर्वाचार्य उच्यते । वामेन वैणिकस्तस्य दक्षे सौवरिको भवेत् ।। विप्रदास प्रथमक्लासः विधाय भ्रमरी कञ्चित्संइतस्थानके स्थिता अलपलवसंज्ञौ च कृत्वारालकरौ क्रमात् । यत्राङ्गी तत्र तो नीत्वा युगपत्क्रमतोऽपि वा । विधुन्वती चित्रं सचारीगुरुताविव । मन्दं मन्दं पुरस्ताव पश्चाश्च प्रपदेन वा। याति यस्मिन् कलासे सा विज्ञेया प्रथमाभिधा । प्रथमकलास द भरतकल्पलता कट्यां वाम विधायाथ सखङ्गं दक्षिणं करम् । कृत्वार्धचन्द्रमास्ते चेत्सकम्पं भेद आदिमः ।। त्रिपताको पताकैौ वा नाभौ कृत्वा करौ ततः । प्रयाति यद्भयां पश्चावेतालस्थानुगुणं यदा ।। तदायमाद्यभेदः स्यात्प्लवस्य मुनिसंभत:। त्रिपताकौ करौ कृत्वा वामपादं पुर सरम् । हस्तेन वाममेवं स्यालघुमानेन वामतः गत्वा तवासनं कृत्वा समं विषममेव वा । ततः स्थानात्समुत्प्लुत्य गच्छेतुल्यपदिकाम् । मण्डूकस्य द्वितीयोऽयं भेदः प्रोक्तस्तदा बुधैः । कुम्भ कुम्भः कुम्भः ८९२ | प्रथमपतालम् एताकं बामहनं नृ नीत्वा दक्षिणकर्णगम् । क्षे पुन कर्टी वाम बामजह्वां तथाविधाम् । एतद्विपर्ययाद्धरतदुन्द्रं कृत्वा ततोऽनु च । मुखसंमुखमानेयो मेत्याद्यो भेद इष्यते । ीनाधरस्तनाभोगकपोलजधनोरुकम् । सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम्। पुरतो यत्र हंसीव यायाद्वेदः स आदिम तालो मृदङ्गस्तन्त्री च कचिदेकैकशः कचित्। युग्मीभूय प्रधानस्य गुणाः सर्वव्यपेक्षया । षट् धुवा: क्रमतोऽत्र स्युः प्रधान्ये त्रितयस्य तु । प्रन्थ चतुर्भिर्धातुभिर्बद्धः षड्भिरडैर्मनोहर पीतशास्त्रविदग्धेन प्रबन्ध: स प्रकीर्तितः ।। श्रवन्धलक्षणम् चतुर्भिः पञ्चभि: षड्रभि: स्वरैरागनिरूपणम् चतुर्भिर्धातुभिर्यस्मादङ्गः षड्भिः प्रबध्यते। प्रवन्धः प्रेच्यते तस्भाद्रीतविद्याविशारदैः ।। प्रबन्धस्य षडङ्गानि स्वरस्तालस्तथा पदर्भ तेनः पाटश्च विरुदं क्रमालक्ष्मभिदध्महे । प्रबन्धस्य षडङ्गानि स्वच्छायाबेिरुदं पदम्। तेन्नाकरं च वाक्यं च प्रबन्ध: पुरुषो भवेत् । भवन्त्येवं षडङ्गानि मङ्गलान्ते प्रयुज्यते । प्रबन्धाङ्गानि कुम्भ हम्मीर कुम्भ कुम्भ