पृष्ठम्:भरतकोशः-३.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतापलालत यद्वा कान्तेऽन्यनायेिकासक्त पुग्नुयासमर्पित । मानमन्युर्मनस्रासकरी प्रच्छेदको मतः प्रच्छेदको भवेद्यत्र ज्योत्स्नासंतापविह्वलाः । कामिन्येो यान्ति नित्रीडाः सापराधानपि प्रियान् । नाट्यं पुंभावभूयिष्टं ससवृत्तविभूषितम् । नृत्तरन्नावली प्रतापललेितः प्रोक्त उद्वाहे स्थानदर्शनात् । अनेकगमकोद्भूतः प्रभूतगमको मत अल्पैस्तु गमकैः तैः स्यादल्पगमकाभिधः। मेलाकेन सन्त्यक्तो झम्बडः स्थात्रिधातुक त्रिधातुकाल्पामकैः सुकरैर्तुष्कराः परे सप्ततेि कथिता भेदास्ताले गारुगिनामनि प्रतापवधेनलक्षणम् पाटैः स्वरैः पदैस्तत्रैर्विरुदैश्चान्वितो रसैः । प्रतापवर्धनो वीरे पाटन्यासेन गीयते । छाटदेशोद्भवं गीतं प्रतिालं बुधा विदुः। ययोरन्योन्यवचनं यथा वादरता न हेि ।। पडितालमिति प्रायः प्रवदन्ति बुधा जनाः। तदादि प्रतिालेन गीतस्संवन्धितालकः ।। तस्यैव प्रतिालेन प्रथमं पलुवं मतम् । नातिदीर्घ नातिखर्व मध्ये न्यासस्ततो मन्द्रन्यासः स्यात्पलवे पुन । भारतीवृत्तिमाश्रित्य पादद्वयसमन्वितम् । नर्तनै तु ... ... नामवाचं चक्रायुधं भवेत् । । धि पाटवर्णानुवादि च । व्यतिरिक्तवेिलम्बाभ्यां लयाभ्यां नयनं भवेत् । सङ्गीतसूर्योदय प्रतिमण्ठकाः तारश्च भ्रमरचैव विचारः कुन्दसंज्ञकः । चत्वारः कथिताश्चैते प्रतिमण्ठास्तु शम्भुना। मोक्षदेवः | | मुखरिणो मनोऽधीनः प्रेक्क: प्रतिमुखरी प्रातवृत्त यस्मिन्नानागते पूर्वेरुदीरितमपोहनम् । प्रतिवस्तु तदावृत्तिरितेि केचन मन्बते ।। प्रतिशीर्षम् स्निग्धेन बिल्वकाटेन प्रतिशीषपयोगिनी । द्वात्रिंशदङ्गला काय घटीचीरसमाश्रया । न स्थूला न कृशा नेव मृद्वी न कठिना तथा श्राच्छादयेत् विल्वकल्पा द्रवादैश्चीरकैरिभाम् । मृद्वातपने संशोष्योऽसौ पुनश्यवेदिभिः। तस्यां ललाटपर्यन्ते का कोणत्रयं वधै: । ललाटपट्टकोणं तु विदधीत षडङ्गुलम्। अथाहुलप्रमाणं तु कटयोरुभयोरपि । कटान्ते च्युलै कार्य तथा स्यात्कर्णरन्ध्रकम् अवटैौ कोणकं कुर्यात्सुसमं द्वादशाङ्गुलम्। तदूर्वे मुकुट: कार्यो नानारत्रविचित्रितः । प्रवीणशिल्पकश्चित्रेो बहुरूपोपशोभितः । एवं नाश्ये विधातव्यं नाट्यशैः प्रतिशीर्षकम् ।। वेमभूपाल प्रत्यक्षाप्रत्यक्षाणामभिनय प्रत्यक्षांस्तानभिनयेदुद्वेगभयविस्मयै प्रणामकरणैर्देवान् प्रत्यक्षांस्तु प्रदर्शयेत् । निरूपणीया युज्याश्च गुरवश्च प्रणामतः । विटधूर्तजनाचैव सुखी परमभाजनं परिमण्डलिताख्येन हस्तेनैव प्रदर्शयेत् । मोक्षदेव वेशभूपाल यन्त्र म् उद्दिष्टकस्तु रागादौ किञ्चिदाधिक्यचिन्तितम् । तद्धातुममुनिष्पन्ने अश्यन्तरमितीरितम् ।। गान्धर्ववे