पृष्ठम्:भरतकोशः-३.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेरणि पेराणिर्वर्तरूपं च ताडवं द्विविधं मतम्। अङ्गविक्षेप स् तथाभिनयशून्यता एवं सा ऐराणिस्तस्याः साङ्गदेशीति लोकतः ।। अथ पेरणितः सम्यग्वक्ष्य पद्धतिलक्षणम् । संप्रदायविदो रङ्गभूमिदेशमुपागताः । गेण्डलीविधिवचात्र कुर्युर्विधि:धिीततैः ? गम्भीरध्वनिमातेोद्यवादने मिलिताश्च ते ।। ततो विलम्बितलयं रिगोण्यट्टवणाश्रयम् पाटत्रयं वादयेयुद्वेिद्विनिस्सारुतालतः ।। ततो विकृतवाग्वेषभूषो रङ्गभुवं विशेत्। मोदक: प्राज्यहास्यैकरसस्तस्मिन् प्रनृत्यति । रिगोग्योपशामेनाथ प्रनृत्यन् पेरणी विशेत्। ततः शान्तेषु वाद्येषु सद्द तालधरैः परम् । गारुगौ वाद्यमानेऽथ ताले निपुणवादकौ । यद्वा सरस्वतीकण्ठाभरणेो मर्देलादित मनोहरे तलिरसे ध्वनैौ च व्याप्तिमृच्छति । पेरणी प्रारभेन्नाट्यं घर्धराम् पूर्वसूचेितान् । ततो निबद्धे कविते गूढे वर्णसरेण वा । निरसारुणा च तालेन विषमं नृत्यमाचरेत्। नृत्यन् सालगासूडन रखा च स्थापन तथा । हृत्वा च वहनीं पीतवर्तनं दर्शयेत्क्रमात् ।। विषमं च प्रहारेणानुगमाभोगावादने । कवि धारान् प्रकुरुते तथा भावाश्रयानपि । लोकमार्गानुसारेण ततोऽन्यानापि दर्शयेत् ।। वत:परं सत्त्वभेदात्पौरुषानभिदध्महे । शेभाविलासो माधुर्ये गाम्भीर्य धैर्यमेव च । तेजो ललितमैौदार्यमियेतेऽौ प्रकीर्तिताः ।। शैरुषरसप्रेमविलासप्रबन्धः विजयानन्दतालेन गौरीरागो विरच्यते । पर्व पाटा: स्वरास्तेना: लीलानायकसंभवाः कामिनीहासनामा प्रबन्ध: श्रीपतेः प्रियः । रागे कणांटचंगाळे सपौरुषरसात्पर प्रेम्रा विलासनामायं प्रबन्धेो भाधवप्रियः । प्रकटस्मस्यौवना-नायिका विधाय हृदि या कान्तं कान्तेयं गमयन्वितम् रमेत जन्मनान्दोलैः प्रकटस्मरयौवना । प्रक्षेप्यारोप्ययोर्लक्षणम् पक्षेप्यमुच्यते तच्चैर्भूपणं नूपुरादि यत्। भूषणं यच हारादि तदारोप्यमिति स्मृतम् । कान्ते कचाष्ट्रचलसिलत्करपल्लुवान्ते केिचित्तिरोऽचिनभुग्वी करमुत्क्षिपन्ती । माभङ्ग न स्पृश विटेति शठति कोपा उत्तानश्च नत: पार्श्वगोऽग्रगोऽधस्तलस्तथा । स्बसम्मुखं तलश्रोध्वमुखोऽधोवदनस्तथा । ऊध्र्वगोऽधोगतः पाइर्वगतोऽन्यं पाइर्वतो मुखः । एते पञ्चदशवात अचाराः करसंश्रयाः । नामैव व्यक्तलक्ष्माणो न तो ठक्षिताः पृथक् स्थित्वा स्थित्वा स्वरेष्वादावेकैकस्मिन् द्वयोर्द्धयोः । त्रिषु त्रिष्वथवा यस्य प्रचारः स्थायकत्वसौ । अभ्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्यना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ।। कुन्म : वेमभूपाल कुम्भः