पृष्ठम्:भरतकोशः-३.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधत्तं संसिद्धिं नयसुभगामस्य सरसः । प्रकीर्ण पुष्पाणां हरिहरयोरञ्जलिरियम् ।। पुष्पावणः ततो नैकरसै कार्य किञ्चित्कुर्याद्विचक्षणः। वृत्तिर्चापि रसो वापि सभावोऽपि प्रयोगत । पुष्पावकीर्णाः कर्तव्यः चित्रमाल्यानुकारिणा । पुस्तलक्षणम्-आहायभिनय तत्र शैलविमानाविनाय यधत्प्रदृश्यते । तत्पुस्त इति विज्ञेयं स च त्रेधा विधीयते । आदिम: सन्धिमस्तव मध्यभो व्याजेिमस्ततः । अन्तिमेो वेष्टिमस्तेषां क्रमालक्षणमुच्यते । किलेिञ्जचर्मवस्वाद्यसन्धानात्तस सन्धिम सूत्रकर्षादिभिव्यजैर्निवृत्तं व्याजिमं विदुः। जतुसिध्यादिसंबन्धात् कथ्यते यस्स वेष्टिम:।। पुंनृत्यं ताण्डवं प्रोक्तम्। अनेन विधिना यत्र पूज्यते रङ्गमण्डलम् । तत्राभिवर्धते राज्यमायुः कीर्तिश्च शाश्वती । पूर्णकूटतानसंख्या ३शून्यवेदाक्षिनासत्यवसुनेत्रमेिताः स्फुटाः । सप्तस्वराणां पूर्णानां पिण्डसंख्येोपजायते । २८२२४०) अर्थप्रकृतय: पञ्च चतस्रो धृतयस्तथा । लाट्योतैस्तु समावेशस्तथाभाषाविभाषयोः । प्रायशः सवेनाटेषु कीत्र्यन्ते संहिता इमे । पदभागा: कथा चैव परिवर्षस्तथैव च । यस्मिन् रङ्गे भयुज्यन्ते पूर्वरङ्गरस उच्यते । इम्मीर त९ ७ ८८८ बिप्रदासः शुभरः भरतकल्पळता | नटेन नटनीयार्थतादात्म्यपटुना स्फुटम् वक्ष्यतेऽभिनयैः सोऽर्थो यत्र तन्नाट्यमुच्यते । अमिधत्ते नाट्यशाब्दस्तलाभिव्यञ्जक्रात्पुनः। वक्तिलक्षणया न स्यान्नाध्यमेतद्दयं भतम् करणैरङ्गहारः स्यान्मृत्यं तेनानुरञ्जितैः। चतुर्विधैरभिन्यैर्निष्पन्न नृत्यमुच्यते ।। अभिधत्ते नृत्यशब्दोऽभिनयं व्यङ्गधभस्य तु । आह लक्ष्णया तस्माटुभयं नृत्यमुच्यते। नाट्यशब्दस्याभिनये नृत्यशब्दस्य सद्रसे वृत्तिलक्षणया तस्मादुभाभ्यामुभयग्रह विधिना ये च रक्ष्यन्ति पूर्वरङ्गः स उच्यते रक्ष्यन्ति येन तत्कर्म रङ्गं तौर्यत्रिकाश्रितम्। पूर्वोऽस्य भागो विद्वद्भिः पूर्वरङ्गं निराद्यते । सूत्रधारप्रवेशार्थास्तथौत्पत्यादिका ध्रुवाः। उपोहनेन रहिताः क्रियास्तेनानुरक्षित पूर्वरङ्गे प्रयुज्यन्त इति पूर्वरङ्गविचारगीः । चतुरश्रस्यश्रेो मिश्रः स्याद्यं भिद्यते त्रिधा शद्धश्चित्र इति द्वेधा द्विभेदोऽप्ययमेिष्यते करणैरङ्गहारैश्च रहितं शुद्ध उच्यते। मिलिततैश्चिखहेतुश्चित इत्युच्यते बुधैः। पूर्वरङ्गविधानम् शतै द्विद्विकता, शचैककलं त्रिकलस्तु शम् । प्रत्येकं चरणेष्वव लयत्रितयमेव च । परिवर्तास्तु चत्वारस्तेषामाद्य. स्थिते लये । द्वात्रिंशता कलानां स्यालये मध्ये द्वितीयकः । सोऽपि तावत्कलस्तावान् तृतीयोऽपि फलस्ततः। तावानेव चतुर्थस्तु परं स स्याद् द्रुते लये। ध्रुवेयं चतुरश्रस्यादस्यां पालेिखयं भवेत् । सन्निपातैश्चतुर्भिः स्यात्परिवर्त इहैककः ।। प्रथमे वा द्वितीये वा तृतीये सन्निपातके। पूर्वस्मिन्परिवर्तेऽत्र वाद्यभाण्डपरिग्रह ।