पृष्ठम्:भरतकोशः-३.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथाक्षरेण संयुक्तस्तादिगिदिगिरेव च । आदौ तु समपादश्च हृत्तश्चेतेि लताभिधः । समै शिरत्समा दृष्टिः पाठकं चाभिधीयते । कलानामुपदेशेन गोष्टीदेशे च साधयेत् । तज्ज्ञानामिति निर्दिष्टः पीठमर्दो मनीषिभिः ।। नायकानुचरो भर्तुस्तुल्यवेषपरिच्छदः पीठमर्द इति प्रोक्तः किञ्चिन्न्यूनतु तद्द्वयोः। यद्वा कार्यमाणोऽत्र नित्त: प्रत्यागण्यः समासतः । मन्त्रिकागुह्यकोपेतः कलासु च विचक्षणः। भरतकल्पलता पुटतालः यः षडिंशतिवर्वाधिः स स्यात्सर्वार्थसिद्धिदः । ललितश्च पुटाख्ये च ताले शृङ्गारपोषकः ताले चव पुटे शेयै गुरुद्वन्द्वे लघुपते ।। पुत्रीपुत्रहस्त वामहस्ते सर्पशीर्षे मृगशीर्ष तथोपरि । विन्यसेतत्सुतायां च सुतेऽपि विनेियुज्यते । पुरक्षेपनिकुट्टिता कुट्टितश्चरण: पूर्वं पुरतोऽङ्गलिपृष्ठत स्थापितः कुट्टितरथाने पुरः क्षेपनिकुट्टिता ।। पुरःक्षपा कुञ्चितै पादमुत्क्षिप्य वेगाद्विस्तायै चेत्पुरः । विन्यसेद्वनै प्रोक्ता पुरःक्षेपाभिधा बुधैः । शुभकरः भरतकल्पत ८८७ । पुरस्ताच कृता सैव पुरस्ताल्लुटिताभिधा । पुराiटंका पुराटिका थेिोऽङ्गिभ्यामुद्वत्ताभ्यां निकुट्टनातू । भूपालेो भरवश्चैव श्रीरागो फलपञ्जर । बसन्तो मालवश्चैव मङ्गालेो नाटकस्तथा । अष्टौ रागा इमे धीरैः पुरुषः इतेि सम्मताः ।। पुरोदण्डभ्रमाख्य अन्तश्च लीलयान्यस्मिन् लुठिते सेति हस्तयोः । पुरस्तात्रिस्मृतिर्यत्र पर्यायेण तदीरितम् । पुरोदण्डभ्रमाख्यं तचालयं पूर्वसूरिभिः । पुष्पाञ्जलि पुष्पाञ्जाल तत्र पुष्पाञ्जलिः पूर्व मुखचाली ततः परम् । रागवाक्यानुगं शाब्दनृत्तं शुद्धगतिस्तदा ।। रूपाणि च तथा ध्वाड: शब्दचालेिरतः परम् । सूछादिशब्दनृतं च शब्दै च जपनर्तनम् । ततः सूडादगीतानां वदथभिनयोचितम्। नृतं नानाविधं गीतप्रबन्धानां च नर्तनम् ।। चेिन्दुसृत्तं दरूनृत्तं कन्द्राख्यमतः परम् । ततो द्रपदसंचं च नृत्तमेषक्रमोऽन्नहेि । सङ्गीतमुक्तावली देवेन्द्रकृता स्थित्वा पादसरोरुहाग्रविषमे रेखादिभिः प्रोज्ज्वला संस्थाप्योरुनितम्बबिंबधुगलै संकुञ्च्य जानुद्वयम्। हस्ताभ्यां कुसुमाञ्जलिं सुललितां धृत्वा स्तलाभ्यां भुहुः नैम्रीभावमुपागता नरपतेरप्रे नटी राजते । कुम्भः ततो जबनिकान्तधं दधानैौ कुखुमाञ्जलिम् । पात्रं तिष्ठेदधिक्षय स्थानकं सौष्ठवाञ्चितम् । पुष्पाञ्जलेियागसमये पठनश्लोकः। निद्वैिरभ्येतै गिलितमकरन्दैर्मधुकरैः। करैरिन्दोरन्त: छुरितरवसंभिन्नमुकुलम्