पृष्ठम्:भरतकोशः-३.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एार्थेमण्डली एतैौ हि पाद्वितये पर्यायात्समुपागतै। पाइर्वमण्डलिकाहस्तः प्रोच्यते भरतागमे ।। कपोतानां च गमने नागानां कन्यकासु च पाश्र्वमण्डलिकाहस्तः प्रोच्यते भरतादिभिः । यद्वान्यचरणस्योरुक्षेत्रपर्यन्तमुद्धतम् । चरणं धरणीभागे न्यायोदाहृतकं यदि । एषापि पाश्र्वाक्रान्ताख्या चारी नृत्तवेिदां मता ।। पाश्र्भाभिमुखमन्वर्थे पार्वस्थस्यावलोकने । पार्षगण्डः(वार्षगण्यः)-न्यायः प्रविचारः सात्वतवत्पार्षगण्डेऽपि दृश्यताम् किन्तु हस्तोद्वेष्टनं तु स्कन्धे वक्षसि वा भवेत्। अत्राधिकं स्याद्धमर्ण पृष्ठतः फलकस्य तु । अक्ष पादः कृपाणस्य क्रियते वक्षसः स्थले । पाणिविद्धम् पाणिविद्धे भवेत्पाष्णिरङ्गष्टक्षेपिणी सदा ।

यस्या: पाध्णीं पाश्र्वगते स्थाने स्थित्वाथ रेचयेत् पाणिरङ्गष्ठसंश्लिष्टो सदा पादान्तरस्य हि । पाणिबिंद्धे तदा प्रोक्तं सुरिभिः परिकीर्तितम्।, संगीतमक्ताइली एालिका षड्जग्रहांशा सन्थासा गरिक्ता पालिका मत । कतिविद्रमकान्विता पाळ ८८६

  • =

झrs. | पिशाचादीनामभिनय सूच्यां निकृश्चिते श्लिष्ट तर्जन्यौ पाशा ईरित अन्योल्थकलहे पाशे श्रृंखलायां नियुज्यते । पिण्डविनिर्णय रक्ताधिक्ये पुरन्ध्री स्याद्रीजाधिक्ये तु पूरुष तयोः साम्ये भवेहीब इति पिण्डवेिनिर्णयः ।। पिण्डहस्तः-हस्तपाठ व्याप्रियेते समं यत्र रेफहस्तोष्टर्वहंस्तकौ । स पिण्डहस्तो विज्ञेयो वाद्यविद्याविशारदैः । स चेष्टदेवतारूपानुकारेण स्मृतो बुधैः। तस्य चेहानुकारेण विधेया चाविपश्चिता । पिण्डाकारेण विज्ञेयः पिण्डीबन्धस्तदा पुनः । सन्दंशस्त्वलेिके भागे वलेितो विरली यदि । पितामडे नियज्येत ठिीवेन परिकीर्तित: पितामहीहस्तः अलपः कण्ठदेशे कृत्वापि चलितो यदि पितामह्या नियुज्येत कथितो भरतादिभिः । एतैौ तौ विपरीतैौ चेत्पित्रर्थे विनियुज्यते । पिशाचादीनामभिनयः पिशाचभूतयक्षाद्या अप्रत्यक्षा भवन्ति ये । तेषामभितयः कार्यः करणैस्त यथेोचितैः ।