पृष्ठम्:भरतकोशः-३.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादद्वयुकुट्टिता अतिप्रगत्अमेतस्माद्यौवनात्पात्रमुच्यते तज्जराभिमुखं शोभाविकलं नादृतं बुधैः । बालं मनोविहीनत्वान्न पात्रं जनरञ्जकम् ।। एवं पादद्वयकृत सा पाद्द्वयकुट्टिता। एवमिति पादस्थितिकुट्टितायाः । पादपाटभेदा पाटस्तु षोडशः प्रोक्तः सारिकार्धपुरटिका। स्वस्तिकास्फुरिता चैव तालोक्षेपेो निकुट्टकः । प्रदुस्खालतेिकाखूतं पृष्टोक्षेपपुराटेिका । समस्खलतिकोलालस्तथोद्वेष्टकवेष्ठिनौ । प्रावृत्तं च लताक्षेप इत्येषां लक्षणं त्रुवे । पादरेचक पाहण्यङ्गष्टाप्रयोरन्तः बहेिश्च सततं नति । नमनोन्नमनोपेतः प्रोच्यते पादरेचकः । सङ्गीतमुक्तावली पाष्ण्र्याङ्गष्ठयोर्गमनं बहिरन्तश्च सन्ततुम् । नासानेत्रमनोपेतै कथ्यते पादरेचकः । पादलोहडी एकपादप्रयुक्तेयमेकपादत्य लोहडी। पादस्थितिकुट्टिता कुट्टितः प्रथम: पाद: थितश्चाङ्गलिपृष्ठतः । अन्यस्ततः कुट्टितः स्यात्पादस्थितेिनिकुट्टिता ।। अस्यां प्रयुज्यमानायां पारिपार्श्वकयोर्भवेत् । पश्चिमेनापसरणं तत्प्रयोगक्रमेो यथा । अवहित्थस्थानकेन त्थित्वाञ्चितशिरा मबाक् चतुरस्रमुनेकृत्वा नाभाविन्यस्य जर्जरम् ।। ८८५ सोमराजदेः | | कुम्भः । अलपलवहस्ताभ्यां तुलाबद्विधृथात्समम् । आक्षिप्तचार्धा विक्षेपवेधौ कुर्वन् पुरोक्तवत्। गच्छेत् पञ्चपदीं धीरः सविलासाङ्गचेष्टितैः। सूत्रधारगुणैरेतैः किञ्चिन्यूनैः समन्वितः। मध्यमः प्रकृतिः परिपाश्चकः परिकीर्तितः ।। पार्वतीलोचनः-ताल पार्वतीलेोचनः पुनः। लैौ दौ लैौ दैौ तनभका। ।। ० ० ।। १० ० ऽ ऽ । ।।। ऽ ।। पाश्चक्षेपकुट्टिता पार्श्वतश्च पुरक्षेपात् पार्श्वक्षेपाख्यकुट्टिता। पार्श्वपाणै। नखाग्रेण वाचं धीरैः प्रवाद्यते । पार्श्वपाणैौ नखाग्रेण वा धीरैः प्रवाद्यते पार्श्वक्षेषकुट्टिता तै पताकाकृती पान्थस्तावन्येोन्यसंमुखौ । पार्श्वमण्डलिनावुक्तोवन्येत्वाहुः स्वपार्श्वयोः। आविद्धभ्रमितभुजौ वार्धमण्डलिनाविति । कक्षवर्तनिकेत्येतौ मन्यन्ते नृत्तवेदिनः । केचित्स्वपार्श्वयोरेतावाविद्धभ्रमितौ भुजैौ । पामण्डलिनावूचुः कक्षवर्तनिकेति च । विश्रदास वेमभूत्राल कुम्भः