पृष्ठम्:भरतकोशः-३.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पात्रगुण सौष्ठवं रूपसम्पत्तिश्चारुविस्तीर्णकर्णता विसारिनेत्रता िबम्बाधरपाकान्तदन्तता । सुकम्बुकण्ठता वेललतासरलवामता तन्मध्ये न तत्स्थूलनितम्बकरभोरुता ।। अत्युचपीनस्तनता घनोरुजघनोचता । गौरता श्यामता वेति तद्द्वैः पावगुणा स्मृताः सङ्गीतनारायणे रूपयौवनलावण्यमाधुर्याणि च सैौष्ठधम्। मुखप्रसादः प्रागस्भ्यं विशालायतनेत्रता ।। कृशावलग्रशोभित्वं तथैव तनुगात्रता। एते पात्रगुणाः प्रोक्ताः देोषः स्यात्तद्विपर्ययात्।। वेमभूपालः अथेदानीं तु पाखाणां प्रवेशक्रम उच्यते । आदावुपोहनं कृत्वा यथा मार्ग यथा रसम् । पुरःस्थितं भाण्डवाचैर्गम्भीरध्वनिशालिभिः। धुवायां संप्रयुक्तायां प्रस्तुतार्थानुसारतः ।। अपनीते च नैपध्ये पात्रैरुत्तममध्यमैः । वैष्णवस्थानके स्थित्वा कृत्वा वक्षः समुन्नतम् ।। नात्युक्षिप्तप्रसन्ने च भुजशीर्षे विधाय च। निधाय नाभिनिकटे दक्षिणे खटकामुखम्। तथा वामलताहस्तं विधाय विबुकै पुनः कृत्वा च वक्षसःक्षेत्राचतुरङ्गलतः स्थितम्। ८८४ प्रविशतु विधातव्या नानारससमाश्रयः । पादोक्षेपस्तु पात्राणां स्प्रमाणकृतो भवेत्। स पुनश्च चतुस्तालो देवानां भूभुजामपि द्विताली मध्मानां तु पादोत्क्षेपः प्रकीर्तितः । एकतालप्रमाणेोऽसौ कार्यः स्तिति च लिङ्गिनाम् । वेमभूपाल यत्पात्रं गात्रविक्षेपैः कोमलैर्षिलसलयैः । सुतालैरक्षराणीव प्रेद्विरुङ्गीतवाद्यकै । इम्मीर | पात्रप्रसादनम् भूषणालेपवसनमाल्पादैः परिशोभितः। पात्रप्रसादन कुयात्तत्तदंशानुसारत पात्राणा जवत्वं स्थिरता रेखा भ्रमरो दृष्टिरश्रमः । प्रीतिर्मेधा वचो गीति: पात्रप्राणा दश स्मृताः ।। यत्र मध्येन संचेन नरन्तर्येण वर्तनम् प्रमाणरेखा उक्ता स्यात् मदनृतं प्रचक्षते । कुङ्कमैरञ्चितो देहश्धन्दनैधूसरोऽथवा पृष्ठतः केशपाशः स्यालसत्पुष्पावतंसक ऋज्वी वा त्रितयं वाणी मुक्ताजालविराजिता भाति सिन्दूरकस्तूरिचन्दानादैर्विशेषत । तत्वाञ्जनान्विते नेत्रे कर्णयोस्तालपत्रके । कस्तूरीपत्रवलयङ्कौ गण्डौ कण्ठविलम्बितम्।। श्रीवायां मौक्तिकाहारावली स्यात्स्तनमण्डले यस्तसद्रक्तसौवर्णवलये च प्रसृष्टयोः । सूक्ष्मं कापासिकै वरुं कुङ्कमै वासकळञ्चुकम् । वलक्ष्यैवासमञ्जीरौ पादौ देशानुसारत इत्येतन्मण्डनं चान्यत्पात्रे कुर्याद्यथोचितम् । नृत्ताधारतया पात्रं नर्तकी प्रेच्यते बुधैः। मुग्धं मध्मं प्रगल्भं च तत्पात्रं त्रिविधं मतम् ।। मुग्धादेः प्रोच्यते लक्ष्म यौवनत्रितयं क्रमात्। लीना चारु स्तनाभोगकपोलजघनोरुकम् प्रायो नित्रवनासं च यौवनं प्रथमं मतम् । पीनजोरुकं पीनकठिनोरुधनस्तनम्। संजीवितं मन्मथस्य द्वितीयं यौवनं बुधाः। प्रसन्नेोन्माद्करणं श्रीमत्सुरतनैपुणम् ।। स्मरभात्रै: समृद्धं च त्रितीयं यौवनं जगुः । यौवनं तुर्यमथाहुर्मन्देोत्साहमनोयुतम् । तजराभिमुखं शोभाविकलं नादृतं बुधैः । बालं मनोविहीनत्वान्न पात्रं जनरञ्जनम ।। भोक्षदेव मोक्षदेष