पृष्ठम्:भरतकोशः-३.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटभेदा उोल: पाण्यन्तरश्च निष: खण्डकर्तरी । दण्डहस्तस्समनवो विदुर्यमलइस्तकः । रेवितो भ्रमरी विद्युद्विलासश्चार्धकर्तरी अलम्रकोसप्तपाणि तु परिव्यस्तकः संज्ञकः । इति षोडशपाटाः स्युः सर्ववाद्योपयोगिनः। प्रायेणैलान् प्रयुञ्जन्ते हुडुकायां मुनीश्वराः। अथोदाहरणं तेषां वक्ष्ये लक्ष्यपुरस्सरम् रेफश्च भ्रमरः पाण्यन्तरोऽथ दण्डहस्तकः । श्रीकण्ठेन समुद्दिष्ट परं पाटचतुष्टयम् एतेषु पाटवर्णेषु स्वराः सप्त प्रकीर्तिताः । अ आ इ ई उ ए ओ च वाद्यविद्याविशारदैः ।। पटावन्यासभेदा विन्यासभेदाः पाटानां वाद्यन्ते मुरजादिषु । जोलावणी च चला च रेफवश्च कुचुम्बिनी समप्रहारः कुडुपं चारणीकरणा तथा। दण्डहस्ते घनखस्तानि द्वादशधाऽवदन् । अन्यथैवाभ्यधुः केचित् स्थानखितयवर्तिनाम । स्वराणामुद्भवं तेषां मतमत्रोपबण्यते ॥ मध्यमे सप्तमेऽभ्यासवशातः फूत्कृतेरह शरीरवीणासंभूतस्वरसंवाद्भाजनम् । स्वराः समप्रा जायन्ते तारस्थानगता अपि मुखसंयोगसांकठ्यमापिते मुखवरन्ध्रके । टीपापटीयसा चक्षुस्तं प्रकारं पुरातनाः। तद्वादनप्रकारेण यद्रन्ध्र वाद्यते बुधैः । तस्मादुत्पद्यते यस्तु स्वरः सिद्धगणो भवेत्। विप्रकर्षे तु रन्ध्रस्य मुखसंयोगकर्तृके । मन्द्रस्थानगतानां च स्वराणामुद्भवो भवेत् । शैष्यूशीघ्रतया वायोस्तीव्रातीव्रतथापि च । रन्धस्य पूरणाद्वायोः पूरणेन च वा ध्वनेः । कुम्भ ८८३ | आप्तोपचयोगेनापचयेनाध वा कवित् । एकस्मिन्नेव रन्श्रेऽपि चित्रं नानास्वरोदयम्। कुर्वन्ति किल तक्षस्ति किमभ्थासस्य दुष्करम् पाठीलक्षणम् वितस्तिमात्रा पाठी स्याद्यक्षावेशविधायेिनी । एकच्छिद्रा मुखे पञ्चच्छिद्रा च स्वरसाधने ।। वेष्टितन्त्रपुपत्रेण लोकै पुष्णाति तद्ध्वनिः । लवाङ्गलस्य वंशस्य पादः काय: प्रमाणतः | पाणिकण्ठकटीपादविशेषेण समुद्भवान् । त्वरया परितो भ्रान्तिर्यदा स्याद्धेसपक्षयोः । पर्यायेण तदा धीरैरादिष्टः पाणिरेचकः । पाणिहस्तो भवेदेष यत्र स्याद्विरलाङ्गलिः । सभपणि: स्फुरन् वाद्ये इति वाद्यविदो विदुः । वक्षोऽङ्गष्टविनाभूतैः पौनःपुन्येन पीडयेत्। वांमरतु स्वं पुटै हस्तो हस्तपाण्यन्तरस्तद्भा अर्धार्धाङ्गष्ठहननात् संहतांगुलिचालनात् परे पाण्यन्तरं प्राहुरपरे त्वन्यथा जगु ।। अङ्गष्टो दक्षिणो हस्तो हेतुः पाण्यतरोद्भवे । पाण्यन्तरस्य जनकं भिन्नलक्षणया यथा । नखै ३ खें ३ नखें ३ खेद खुद् कुम्भैः कुम्भः ण्यन्तरनिकुट्टकः--हस्तपाट तर्जन्यङ्गष्ठातेन यत्र दक्षिणहस्ततः । सरेफवाभहस्तेन क्रमव्युत्क्रमयोगतः । वाद्यते वाद्ययुक्तो सौ पाण्यन्तरनिकुट्टकः । दां गिड दां खखेिटक दां खरि धुदादां रुरेिखरिदां गिडदां कुम्भ