पृष्ठम्:भरतकोशः-३.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधो छोहघटतो स्वोऽधत्तान्मुखे महान्। चर्मणा मानुषेणायै गाढं वते सुविन् : ॥ वत्रैः सुषिरनिक्षिप्तैर्निवेश्ववलये मुहुः । वैरिवित्रासजनके भीरुहृद्वेदोपरः । शररोमाञ्चजनको युद्धोत्साहकारकः । धटद्धटेतिशब्देन व्याप्तसर्वरणाङ्गणः । धर्मकोणेन वाद्योऽयं सद्वितीयो महाभटैः ॥ चरणौ स्वस्तिकीकृत्य पाश्चर्योः पादयोस्तथा। रेचेितौ यत्र सा ज्ञेया चारी नूपुरविद्धका । रसभावविहीनं तु नृत्तमित्यभिधीयते । गात्रे विशेपमात्रै च सर्वाभिनयवर्जितम् । आङ्गिनोक्तप्रकारेण नृत्तं नृत्यषिद। विदुः । एततूयं द्विधा प्रोक्तं मार्गदेशीप्रभेदतः । नृते नृत्यैकदेशेऽपि नृत्यशब्दाद्द्वयोग्रहः। नाट्यधर्मी लोकधर्मीत्येवं रूपविशेषणात्। सङ्गीतनारायणे मृत् ॥ आगत्य ब्रह्मलोकाविह् भरतमुनिश्शास्रमेतन्मदीयं दृष्टा भूयः कृतार्थः प्रसृमरपुलकव्यखितान्तः प्रमोदः। आश्चर्य पश्यतेदं कथमिति गतवानाशायं मे समग्रं सश्रीमान् जयसेनापतिरिति नियतं वक्ष्यताप्रेमुनीनाम्। मृतराषळी नृतं चापि विधा प्रोक्तं विषमं विकटं लघु । विषमनृतं विकटनृत्तं लघुनृत्तं चेति विविधम् । म्भः ८७५ कुलशीलगुणैर्युक्तो नानाशिल्पप्रयोगवित् । । शुरूपदेशनियतो नान्ययोगविचक्षणः । एवमादिगुणोपेतो नटनात्यविदां मतः । उज्ज्वलेो रूपवान् दक्षो दृष्टावतरणक्रियः ॥ चतुर्वेिधाभिनयविन्मेधावी नट उच्यते । रूपवान्नृत्ततत्त्वज्ञः समादिप्रहकोविदः ।। सम्प्रदायगातज्ञानो लयतालविचक्षणः । कर्ता वाद्यप्रबन्धानां प्रगल्भो मुखवाद्यविन् नानाविधस्थायिभेदविवेचनविशारदः ।। निर्माता नृत्तभेदानां शेिष्यशिक्षाविलक्षणः । तूर्यत्रयव्यवस्थायाः प्रतिष्ठापयिता स्फुटम्। मृत्तदोषसमाधानचतुरो रञ्जकस्तथा एवं विधगुणोपेतो नृत्ताचार्यः प्रकीर्तितः । नृत्ते क्यप्रत्यये नृत्यशब्दः कर्मविवक्षय । भावोपसर्जिते यख रसो मुख्य प्रकाश्यते । रसभावव्यञ्जकादियुतं नृत्यमितीर्यते। यस्यां भित्तिगतेन्द्रनीलमणिषु प्रेद्दीप्तरावलिं दृष्टा नूतननीरदोपरिलसद्विद्युतलताविभ्रभात्। गम्भीरं मुरजप्रतिष्ठितमपि श्रुत्वेोध्र्वगेहोद्भवं प्रोन्मत्तप्रमदासखो वितनुते नृत्यं मयूरस्रजः । -दशविधम् नाटयनृतै ताण्डवं च नृत्तं लांस्यम्मिाभिधा। नर्तनस्याथ नृते तु विषमं विकटं लधु पेरणी गौण्डली चैव नृत्यं दशविधं स्मृतम् । नाट्यमार्गे च देशीयमुत्तमं ध्यमंतथा । अधमेो क्रमतो ज्ञेयं नृत्यत्रितयमुत्तमैः ।

मः