पृष्ठम्:भरतकोशः-३.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृत्यत्रिगतित्वम् काचिन्मृत्यविधौ विलम्बितमपि क्षिप्रै च नानाविधं यत्यादिप्रचुरप्रबन्धरचनां कृत्वा मृदछे मुदा। चञ्चत्पाणिचलत्पृथुस्तनयुगं स्वेदागण्डस्थलं तत्तदूषणभूषिताङ्गरुचिरा रङ्गस्थले राजते। नृत्यदिदृक्षा पश्चान्मञ्जुलकण्ठगायकजना गायन्ति गीतं भुदा तथैोडुति धोङ्कतिध्वनिभवेन्नृत्ये पराकामिनी। दां द दिं दििक दुमि मिदि दीङ्कारो मृदङ्गे मुहुः देवा नृत्यदिद्वक्ष्यैव मिलिताः स्वर्गादपि क्ष्मातले । नृत्यप्राण रेखा च स्थिरताले गो भ्रमरी दृष्टिरश्मयः । प्रीतिर्मधावचो गीतं नृत्ये प्राणा दशोदिता । क्षितौ रत्रच्छायाफलनमुदके वीचिललितं शिखिन्यर्चिः प्रेङ्गा सहजगतिवैचित्र्यमनिले । तदित्कीडाव्येन्निप्रकटसुभगः पञ्चसु परः प्रविष्टो भूतेषु प्रभवति हि नृत्तस्य महिमा । अभ्यासाद्भरतेोक्तिभङ्गिषु बहुव्याख्यापदेषु श्रमा संवादाद्वरुसंप्रदायसुहृदां शम्भोः प्रसादादपि । ज्ञात्वा शास्ररहांसि निर्मितमिदं व्यक्तं महार्थान्वितम् न स्यात्कस्यहिताय शाश्वतयशस्संरक्षणं लक्षणम्। देशरुच्या प्रतीतो यस्तालभानराश्रयः । अविनाभावविक्षेपो नृत्यमित्युच्यते बुधैः नृत्यवेला उदये घटेिका पञ्च मध्याहे घटिकाश्रयम्। पराहे घटिकाः सप्त नृत्यवेला प्रकीर्तिता। कुम्भः ८७६ शुभः मृत्यशब्दव्युत्पत्त-अथभदन प्रत्ययभदः यद्यप्येतौ समानाथ तौ क्यक्तप्रत्ययौ स्मृतौ । तथापि सम्प्रदायझैयदृशेो यः प्रयुज्यते । तादृगर्थः सविज्ञेयो वित्रक्षात्र न कारणम् । लोके हस्तैकदेशेऽपि हस्तशब्दो यथा तथा । नृते नृत्यैकदेशत्वान्नृत्यशब्दोऽपि वर्तते । शोभाया एव मुख्यत्वं विवक्षित्वात्प्रयुज्यते । भागैनृत्नेऽप्ययं नृत्यशब्दस्तस्माद्द्वयोर्मता। स्यान्नृत्यैर्तृत्तशब्दाभ्यां देशीयमार्गयोर्धवम् । उत्तमं नाटयनृत्यं स्यान्मार्गनृत्यं तु मध्यमम् । देशीयनृत्यमधर्म विज्ञेयं काव्यवधैः ।। मृत्यस्त म् मृदङ्गो दुण्डिका तालं घथैरी श्रुतिकाहले । गीतनादप्रबोधं च अष्टाङ्गं नृत्वमुच्यते । उपधानः सिंहमुखः कदम्बश्च निकुञ्जकः । एते सम्मिलिता भूत्वा स्युरष्टाविंशतिश्च ते ।। नृत्यमात्रस्थिता ये तु न किञ्चिद्वस्तुदर्शिनः। अङ्गहारेण सहिता नृत्यहस्तास्तु ते मताः । नृत्याङ्गम् स्थानकानि तथा चारी करणं मण्डलं तथा अङ्गहाराश्च भरते नृत्याङ्गे पश्धोदितम्। नृत्यानष्टदशनम् परावृत्तेन शिरसा नेवनासावकूणनैः । चक्षुषश्च प्रसादेन ह्यनिष्टमभिनिर्दिशेत् । सङ्गीतनारायणे कुन्म