पृष्ठम्:भरतकोशः-३.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निबद्धादित्रयाणां लक्षणम् निबद्धाद्विलक्षाणां लक्षणम् वर्णान्वितं निबद्रं स्यादालप्या त्वनिबद्धकम् । मिश्रे तालान्वितैर्वणैः जातैश्च पदसंग्रहः । सीभरराजदेव नन्थ नानाविधविभक्तं वा ध्वाने थस्य भवेद्रतम् । निबन्धः स तु विज्ञेयो गीततत्त्वविचक्षणैः ॥ निमीलकः निमीलनं तु यो गायेन्निमीलक इति स्मृतः [रस्त निर्गच्छति मुहुर्वक्तान्निरस्तश्शब्दवान् मुहुः । शान्ते रोगे च दुःखातें विनियुक्तो बुधैरयम् । निधषः.--हौडुकिकपाटः निधषं पाटभाचख्युः कोणाधातेन तद्विदः। न ख खि थीं थीं दिगिद् थोंदिगेि दृथेो दिगि सुकुमारो रक्तियुक्तो वक्ता सूक्ष्मत्वमापितः खरा येषु क्रमेणैते ज्ञेया निर्जवनान्विताः । निर्युक्तम् तव सर्वेस्तु नियमैर्युतं नियुक्तमिध्यते । सभ्यचेतसि वर्तेत वासनारूपतो रसः । दीनेन चालम्बनानामपेक्षी कुरुते रसः । यत्प्रसिद्धालम्बनतास्वयं स्थायिनि इयते । निर्विकल्पकमत्रेष्ट प्रभाणं सुनचोदनात् । कुम्भः कुम्भः दतिः कुम्भः ८७४ निर्वेदस्य स्थायित्वव्यभिचारित्वस्थितिः अमङ्गलमपि ब्रूते पूर्व निर्वेदमेव यत्। मुनिर्मेनेऽस्य तन्नूनं स्थायेिताव्यभिचारिते । यूवापरान्वया ह्यस्य मध्यस्थस्यानुषङ्गतः ॥ निवृत्तिप्रयोजनम् वर्णालङ्कारसौभाग्यं विच्छेदं करणस्य च । तत्त्वादीनां प्रयोगश्च निवृत्तीनां प्रयोजनम् । अन्येनाभिहितं वाक्यं सूचया योजयेत्पुरः। परस्परार्थसंबन्धो निवृत्त्यङ्कर उच्यते । निष्कृष्टगुणः उचैरुचारणादुक्तं निष्कृष्ट भरतादिभि । निसृष्टार्थः (दूतः) उभयेोभवमुन्नीय स्वयं वदति चेोत्तमम् । सुश्लिष्ट कुरुते कार्य निसृष्टार्थः स उच्यते । यद्वा धीरः स्थिरभतिः शूरः स्वामेिकार्यविधायकः । स्वपौरुषप्रकाशी च निस्सृष्टार्थः स उच्यते । स तु निस्सारणाभि निःसरन्त इवाभान्ति स्वरा यत्र क्रमोदताः ।। निस्त्वानस्त्वेकवस्तूः स्यात् स विधा परिकीर्तितः उत्तमः कांस्यज्रस्ताम्रनिर्मितो मध्यमः स्मृतः । निस्वनः निःसारुकः कातरः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा । विशालश्च तथानन्दः षट्च निःसारुको भवेत् । गान्धर्ववेदे वेमभूपाल