पृष्ठम्:भरतकोशः-३.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजाक्षया सर्व एवेोपविष्टाः स्युः सभासदः । अन्यथा पीडिताङ्गानां रसोोधेो न जायते । सङ्गीतनारपणे भावाश्रयो बुधैज्ञेयो विकृतार्थानुकारवान् चतुर्दशसमा यावद्वालेति परिगीयते। ततस्तु विंशतिं यावन्मुग्धा प्रथमयौवना ॥ चतुर्थयैौवनं केचिदत ऊध्दै वदन्ति च । पञ्चचत्वारिंशद्न्तै यावद्वद्धा तते। मता ।। निकुञ्चकः पताकोऽङ्गुष्ठको यस मध्यभामूलसंश्रितः । निधुञ्जकोऽसैौ स्वल्पार्थे वेदस्याध्ययने मतः । अङ्गष्ठो मध्यमामूलं पताके यत्र संश्रयेत् । निकुञ्चकाभिधै हस्तमूचुः कर्मास्य कथ्यते। स्वल्पस्यार्थस्याभिनये वेदस्याध्ययनेऽप्यसै। अग्रेणाझे कुञ्जितेन गतिः प्रोक्ता निकुट्टकः । अनूनाधिकता रागे येषु स्थायेषु दृश्यते । स्थाया निकुन्तेर्विज्ञेया बलात्संस्थापिता स्थितै। कुञ्चितै पाद्मन्याः पाणिभागे विनिक्षिपेत् । वक्षः समुन्नतं विभ्रत्खटकामुखमध्यमम् ।। कुर्यातिलकवत्फाले यत्र तत्स्यान्निकुम्भितम्। अनेन कारणेन स्यादभिनेयस्त्रिलोचनः ॥ कुम्भः शुभट्टरः विप्राः कुम्भः ८७३ । अक्ष कीर्तिधरस्वाह सूचीमुखमधोमुखम् । तस्यामिनयने इस्तै यस्माद्यमुदीरितः । एतस्मिन् करणे पादं वृश्चिकं केचिदुचिरे । निगूढार्थः (दूतः) उद्देश्यकावादे च विपक्षे नायक्रे स्वयम् । वैरमुद्धरते यस्तु निगूढार्थः स उच्यते । नेिगृहीतं—मृदङ्गप्रहारभेदः करयोः पुटयोगेन निगृहीतमुदाहृतम् । अधॉरुकादिकझैश्च शिरोवेष्टादिभूषणै । निजाहायै इति प्रोको भरतान्वयवेदिभिः । नितम्बलक्षणम् उत्तानोऽधोमुखन्वाभ्यां क्रमेण स्कन्धदेशतः । पताको यदि निष्क्रम्य नितम्बक्षेत्रवर्तिनौ। रेचकं कुरुते इस्तै नितम्बाबुदितै तदा । निद्रा-यभिचारिभाव द्मश्रभङ्कभालस्याश्चक्षुमिीलनं निद्रा । निन्दितगायना छष्टः कपिलः काको शोत्कारी सानुनासिकः । उद्धटो सस्वरोऽव्यक्तो विरसो विनिमीलनः ।। तुम्बकी बोम्बकी वक्री स्थानभ्रष्टो व्यवस्थितः। प्रसारी ककुभो भीतः सन्दृष्टोऽनवधानतः ।। कम्पितः शङ्कितो मिश्रः काली च वितालकः । पञ्चविंशतिरित्येते गायना निन्दिताः स्मृताः ॥ संगीतनाराय निबद्धस्य नामानि निबद्धस्य च गीतस्य नामधेयत्रयं मतम् । रूपकं च प्रबन्धश्च वस्तु चापि तृतीयकम्। उद्वाहथेति चत्वारः कथ्यन्ते तस्य धातवः ॥

कुम्भः