पृष्ठम्:भरतकोशः-३.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वह्निमारुवसंयोगाक्षादः समुपजायते नाददुत्पद्यते बिन्दुः नादात्सर्वं च वाङ्मयम्। कन्दसानसमुत्थो हि स च पश्चविधो भवेत्। सूक्ष्मश्वातिसूक्ष्मश्च समीरः सञ्चरन्नधः। ऊध्र्वं च कुरुते सर्वा नादपद्धतिमुद्धताम् । इत्यन्थे वदन्ति नकारः प्राण इत्याहुर्दकारश्चानलेो मत । नादस्य द्विपदार्थोऽयं समीचीनो मयोदितः । नादोऽयं नदतेर्धातोः स च पञ्चविधेो भवेत्। सुक्ष्मश्चैवातिसूक्ष्मश्च व्यक्तोऽव्यक्तश्च कृत्रिम सूक्ष्मनादो गुहावासी हृदये चातिसूक्ष्मकः। कण्ठमध्ये स्थितो व्यक्तः अव्यक्तस्तालुदेशके ।। कृत्रिमो मुखदेशे तु ज्ञेयः पञ्चविधेो बुधै इति तावन्मया प्रोक्ता नादोत्पत्तिर्मनोहरा ॥ नकारः प्राणनाभा स्याङ्कारो वह्निरुच्यते जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते । धुवायां गीयमानायामस्यां नान्दीं पठेत्ततः । मध्यमस्वरमाश्रित्य सूत्रधारः सलक्षणाम् ।। स्याद् द्वादशपदा नान्दी यद्वा दापदी भवेत्। अथवाष्टपदी वाक्यै पदशब्देन भण्यते । अथवा सुविभक्तान्तै पद्मत्रेोक्तलक्षणम्। एतां नान्दीं प्रयुञ्जीत तदुदाहरणं यथा ।। नान्दीक्षेोकार्थवर्णनम् अर्थप्रपश्वसहितं कुर्यातः परिपाकौ । अर्थप्रपञ्चवाक्यानि क्रमेण द्वादशस्वपि ।। वाक्येपूौ योजयतस्तानि वक्ष्याम्यनुक्रमात्। सूत्रधारेण वाक्येऽस्मिन् प्रयुक्त परिपार्श्वकौ । शेषमहाशियाय नमो दिव्यकिरीटधराय नमः । इक्रोदारधराय नम: सागरायनाय नम मतः ८७२ यैरिदमायै रङ्गशरीरं भूषितमायैते विजयन्ताम् । कविकुलगीतं गुणपरिवीतं हरिसमलीलं भजत नृपालम्। माधव किन्तव मामेिकया पीनकुचद्वयपीडनया । इत्युपहसितो राधिकया वारिजलेोचन पालय गाः। जितमुरजवरैरभिनवजलदैर्लसतिवसुमती शिखरिवरवती। नवजलललितखेदापरितः प्रत्यग्रज्ञास्यरोमाञ्चा। कलकृतमयूरशब्दा नृपवरहर्षाय कल्पनामचल विप्रदास श्रीनाथः श्रियमातनोतु जगतामृद्धिं लभन्तां बुधा पृथ्वीशः पृथिवीं प्रशास्तु सकलां गावो भवन्त्वक्षया काले वर्षतु वारिवाहनिवहो भूरतु शाल्येोत्तरा भूयात्क्षेमसुभिक्षवाञ्जनपदो रङ्गः सदा वर्धताम् यायात्पापमतिः क्षयं विलसतात् धर्मस्य रक्षाकरो भक्तिः शालिनि शाश्वती प्रसरतात्प्रेक्षाकरो नन्दताम् ।। नामावली श्रुत्युक्तपदशब्दैश्च गेयै नामावलीरिता नायकः भरतकल्पलताम विशेषज्ञस्तौयैत्रितयनिपुणः कोऽभिनयवि द्रसालंकारज्ञः सकलगुणदेशैकनिकष पराभिप्राय हो यशसेि बहुमाने धृतरुवेि क्षमादाता वीरो जयति गिदतो नायक इति । पुरो भूपश्च विप्राश्च मण्डलस्य च दक्षिणे। अमात्यराजपुत्राश्च उत्तरा वित्तमाश्रिताः ।। पुरोडाशे नरपतेर्वेश्या स्युः वेित्तभाश्रिताः वन्दिनः क्रवयोऽत्रैव कलानाट्यविदोऽपि ये । नाटयनाम्नो बहिर्योधमुख्यस्तिष्ठन्ति शस्त्रिणः । राज्ञोऽङ्गरक्षेितै: कार्या यावन्नाटकदर्शनम् । गोष्टीयावादृतिनाट्यपुष्पापचयोषित राज्ञां विनाशस्थानानि तस्माद्रक्षः सतेः सदा । तत्रोत्सार्या प्रयत्नेन अविज्ञाताश्च शास्त्रिणः। अथाम्लेच्छा: पामराव तथा पाषण्डधर्मिणः ।