पृष्ठम्:भरतकोशः-३.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपयौवनसौभाग्या मध्यवेषविभूषिता। नातिदीच नाहिस्वा कृशाङ्गी चारुलोचना । प्रगल्भा प्रौढवण च भूरिभावसमन्विता। मरवक्ता तु वेोवैरङ्गलालेिल्यशालिनी । तालचारी गतिज्ञानप्रह्मोक्षविचक्षणा । यथास्थानमविच्छिद्रं श्रेनेत्राङ्गविवर्तिनी ।। चतुरस्रा सावधाना नानापाटपटीयसी । मलपादौ च निष्णाता गीतवाद्यानुवर्तिनी कर्णाटलादसौराष्ट्रमहाराष्ट्रादिदेशजा। शिक्षिता दुपाध्यायादुत्तमा नर्तकी भवेत्। सोमराजदेवः | नर्तनं त्रिविधं नाय नृत्यं नृसमिति क्रमात्। नगर्भ नायको यस कार्यार्थवशाद्गुप्तगुणैरिह। नर्मगभो भवेद्वेष रूपसम्भावनादिभिः । नर्मलक्षणम् (कैशिक्यङ्गम्) सलीलहसितोपेतैः शृङ्गाररसपोषणैः । विद्धकलेिता क्रीडा नर्धेति एरिकथ्यते । नर्मस्फुञ्जो भवेदत्रावसानभयसम्मुखः।। नानाभावरसैर्युक्तः समप्ररसपेशलः । नर्मस्फोटश्च विज्ञेयो विशेषबहुलाकुलः । पद्मकोशाभिधौ हस्तौ व्यावृत्तादिक्रियाकृतौ । आश्चिष्ठ स्वस्तिकक्षेत्रे व्यावृत्तपरिवर्तितौ। ८६४ कुम्भः । । कुम्भः | मिथः पराडुखौ स्यातां नलिनीपाकोशाकौ । मणिबन्धसमाश्लिष्टौ कनिष्टाङ्गुष्टसम्मुखम् । ष्टिलक्षणसंयुक्तावेतावन्यैरुदाहृतौ। एतावन्यतमक्षेत्रे स्कन्धवक्षोजजानुत प्रेोक्तौ विवर्तितौ कैश्चित् नलेिनीपकोशको । एतौ कीर्तिधराद्यास्तु पद्मवर्तनिकां जगुः विश्चिष्टवर्णिताद्वैश्च नवभिर्दशभिश्च वा । उतैस्संसर्गरूपेण रचितैश्धालयैर्यदि । आकेदाबन्धमुक्षितैः पश्चात्स्वस्तिकतां गतै ततोऽन्यां च परावृतौ धारासंमुखतां गतौ। मण्डलाकारसंप्राप्तौ तिरश्चीनौ ततः परम् आविद्धावपविद्धौ च युगपत्क्रमतोऽथवा तत्कालाईक्रियायोग्यौ तदान्दोलनसंयुतौ । करावेवं यत्र तत्स्यान्नवरन्नमुखं तदा । आद्या रेखा पुरः पात्रे वो रेखा द्वितीयिका । कलो तृतीयरेखा स्यात्सौभाग्या च चतुर्थिका पञ्चमीरसरेखा च षष्ठी श्रीः शोभनं वपुः । सप्तमी मानरेखा च शृङ्गारिजनवीक्षिता एवं हि नद रेखाभी रङ्गभूमिः प्रशस्यते हृम्भीर नवधाशविभागाः-कीर्तिधरस्य स्थानत्रयस्य निष्पत्त्यै केचित्कीर्तिधरादयः । नवैवाल जगुर्वशाम् व्यवस्थातस्तथोच्यते । आदित्योविश्वमूर्तश्च मन्द्रस्वरविधायकौ । नाथेन्द्रश्ध महानन्दे रुद्रवंश इति स्रयः ॥ भ४यस्वरविधातास्तथा तारविधायकाः । षण्मुखो मुनिवंशश्च वसुवंश इति त्रयः । सर्ववंशभयत्वेन खिस्थानस्वरसाधकः । वर्णालङ्कारधात्वादिवाद्यसंवेदनत्वतः । नवमेो भनुवंशश्च तन्मते प्रवरो मत । एवं वैशा नवैवेति व्यवस्थात: प्रकीर्तिता म