पृष्ठम्:भरतकोशः-३.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ननन्दाहस्त शुक्रतुण्डो दक्षिणे च मुकुलो वामहस्तके । ननन्दायां प्रयुज्येत पार्वत्या परिकीर्तितम् । नन्दः-निःसारक पूतमेकै भवेद्य क्रीडाताल; स कथ्यते । अनेन गीयते नन्दो नित्यं नि:सारुकोत्तमः । रास न्त पुतश्च गुरुरेकत्र तालो विद्याभरः स्मृत । यत्रासौ रासको नन्दो गीयतेऽभ्युदये शुभः नन्दावतीलक्षणम् मालः कोशिको रागस्ताललु प्रतिालकः । रीतिर्भवति गौड़ीया सात्वतीवृत्तिसंयुता । सैज्यावुत्साहवीरौ च वर्णः पीतोऽस्य देवता। पोलोमी वैश्यजातिश्च खसहस्रकरौ मणौ । त्रय: पादा: समं आसैष्ठा नन्दावती पुरा । पञ्च विष्णुपदान्यस्मिन्नेकस्तिग्मधतेिर्मतः । ऽ ऽ । क ऽ ऽ । ऽ ऽ । नन्दावत्याः कामगणाः एला नन्दावती प्रोक्ता कर्णाटैः स्मरलेखेिका । उत्तरास्येऽथर्वजाता शूद्रजातिः सदेवता गौरीगणेशगन्धर्वेर्वाणान्ता भन्मथाश्च षट् । ऽ ऽ । ऽ ऽ । भरतकल्पलता । गान्धवैवेदे गान्धर्ववेदे नन्दयावतम् नन्द्यावर्त तदा प्रोक्तं पक्षप्रद्योतके करौ । मङ्गीतमुक्तावली देवेन्द्रकृता मोक्षदेव मोक्षदेव संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं । विख्यातोऽत्र कृतश्रमेऽङ्गचलने दक्षः स्वकीये स्मृतः । कुम्भः करणेष्वङ्गहारेषु ललितेफूद्धतेषु देशीनृत्तविशेषेऽपि नृतशिक्षस्तु नर्तकः । नतकलक्षणम् नर्तकः सूरिमिः प्रोक्ती देशीमार्गे कूतश्रमः। नातिदीर्घ न खर्वा व सुपद्मा च सुलोचना सर्वाङ्गसुअगाचारनितम्बजधनस्तनी कन्या सरभसा पुण्या नर्तकी समुदाहृता रूपयौवनलावण्यघ्रतिमाधुर्यसंयुता शिरीषदाममृदुलविलसद्भुजवलरी लयतालकलाभेिज्ञा रसभावविचक्षणा । या शुद्धकुलजा योग्या कर्तव्या नर्तकी बुधैः निष्क्रान्ते सूत्रधारादौ प्रवृत्तौ वाद्यगीतयः । आयतस्थानकेनैव प्रविशेन्नर्तकी ततः । अभिवन्द्यामरानेषा रङ्गे पुष्पाञ्जलिं क्षिपेत्। रसोचितानभिनयान् यथाशास्रमथाचरेत् । रसान्तरोऽप्यभिनथेद्यथाशास्त्र रसाः पुरः । --प्रवेशनम् सर्वेऽत्रासारितेष्वव नर्तकीनां प्रवेशनम् । वैशाखरेचितेन स्यादिति राजेन्द्रसम्मतम् वेमभूपालः कुमः लक्षणम् कृत्वा संपूतमेकहस्तचरणाम्भोजं द्वितीयं करं न रेचनित विधाय मधुरं वाद्यमृदङ्गादिभिः नानाविभ्रमचेष्टताकुलपदं स्मराना नर्तकी ताश्येतैः करणैर्विदग्दगतिमिलीलायिता नृत्यति ।