पृष्ठम्:भरतकोशः-३.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदौ मध्यलयैनोते तृतीयास्या वेिधा भवेत् । यदा श्रोतोगता तडैर्विपर्यासो द्विरुच्यते । तदासौ त्रिविधो ज्ञेयो गोपुच्छाख्या यतिबुधैः । विलम्बितद्रताभ्यां सा चतुर्धापि पैरैः स्मृता । यत्योर्लयद्वयं तव सनीराज्यविभितम्। इति यतिः । गीतादिमानं वितधतालौ लौकिकतामियात् ॥ स एवात्र लयो नाम ग्रयवचिन्नतामेित आवापादिक्रियस्तालो गान्धवैर्यस्तु कीर्तितः । गीतादिकै परिछिन्दन् स तालः काल एव हि । सर्पिण्यादिक्रियायोगो गान्धर्वे यस्तु कीर्तितः ॥ रक्तिमाधुर्यविरहान् सोऽष्टः फलदः परः । लौकिके तु पुनर्गीते दृष्टाध्ष्टफलप्रदे । श्रोतृचितप्रसन्नाथै श्रवपातादिका क्रिया । चतुरस्रस्तथा त्र्यस्रो द्वौ तालैौ मुनिनोदितौ। तस्र चत्पुटयैव गीतसर्वस्वभूमिषु प्रयोगों जातिषु प्रायो बाहुल्येन यदीक्ष्यते । तथोत्तमानां पात्राणां प्रवेशो विधिरीक्ष्यते । तत्रायं पूजितप्रायमाचार्याणां श्रितो मतात्।। न तु वाचपुटो यस्माद्धमानामयै मतः। चतुर्भिर्वदनैर्वर्णान् चतुरः समुदीर्य च । चचत्पुट इमान् पश्चात् विभ्रान्तः पार्वतीपतिः। ततोऽयं सर्वलोकेषु पूज्यतामगमत् सदा । पश्चवक्तस्य तुष्टयर्थे पञ्चषक्तविनिर्गता पञ्चालाः समुद्दिष्टा मार्गे सन्मार्गदर्शिना । ध्वन्युपशान्तिः येपूषशान्तिः क्रियते कृत्वा तीव्रतरं ध्वनिम् रागप्रयोगतत्वज्ञः विद्यादुपशमस्य तत्। अभिनेयार्थतादात्म्यपटुः स्फुटतरो नटः । पदार्थामिन्याम् चित्तं व्यञ्जयन् स्यात्तद्ग्रतः । कुम्भ कुम्भः रसाभिधायकं नाटयशब्दे नायेऽपि वृतितः । लक्षणाथा वर्तमानमुभयं दर्शयन् स्फुटम् । तथा च नृत्यशाब्दार्थमुभयानुग्रहणे बदन् । नृत्ये चाभिनये साक्षाद्वक्ति लक्ष्णयान्वयम् । नाटयनाभिनयं नृत्यशब्देन च रसं पुन करणाङ्गहारनिचयैर्तृत्तमन्नेोपदर्शयन् । रसरभ्ये नडे वास्य विकलस्य जीहीर्षया।। स्वात्मानं तन्मयं कुर्वन्निव रङ्गमुपाश्रयेत्। ततः कुतपविन्यासाद्रङ्गप्रणयपेशलम् चतुर्धाभिनयामिज्ञो नटो भाषाविभेदवित् नटीनां हस्तच्यापाराः पताकाद्याः कपित्थान्ता रूपकेऽष्टकरा ध्रुवे ध्रुवे लयन्विलम्बादीनुद्राहोभोगयोध्रुतः। उद्वाहादिष्वट्टताले लयः कार्ये विलम्बितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः सूच्यन्ता हस्तका: द्विला कार्याः सर्वे भ्रवे पदे । यतो लयास्रयः प्रोक्ता: इस्तकाः षोडशा क्रमात् ।। पाकोलादिडोलान्ताः प्रतिाले तु हस्तकाः । कायाः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः । नतम् तत्स्थानकं नतं खेदश्रमालस्यादिषु स्मृतम्। नतपृष्ठम् पालघूर्णने जाते वक्षस्युतानिते नते नतपृष्ट पैरैरुक्तं वङ्कोलकरणं त्विदम् ॥ ताद्विमिद्धिमिवर्ण तु तद्विकिकिटमेव च नाम्ना तु नत्रमित्येवमुच्यते पूर्वसूरिभिः ।। म्मौर कुम्भः भरतकल्पलती