पृष्ठम्:भरतकोशः-३.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्गुणां वार्तयैव कुर्वन् वार्तिक उच्यते एकस्यैव लघेोयैत्र चतुर्मात्रत्वकीर्तनम् ।। सावतैव यतो लोका लघुगुर्वादिकानि च । प्रयुंजते नवावर्णान् चतुरालेोकमातृकान् । सैवेकल भ्रवकला दक्षिणेऽष्टगुणा भवेत् । यो दक्षिणभार्गस्य प्राझिके क्रियापहा ॥ अतो न दक्षिणे मार्गे कलावृद्धिरतोधिका । कैश्चित् कालः परिमितो मार्गशब्देन गीयते । यथा चेित्रे भवेत्कालेो निमेवैर्दशर्मितः । विंशत्या वार्तिके तैश्च द्विगुणैर्दक्षिणे भवेत् । केवेित्सर्वलधुं तालं न किंचिदिह मन्यते छष्टधभावादिके मार्गाः भजन्त कस्वरूपताम् नैवं वञ्चत्पुटाद्यास्तु सर्वे स्युर्लघवस्तदा। गुर्वाद्या द्विकलाधाने विश्लष्यन्ते यदा बुधः। नोचेदेवं वेित्रलक्ष्म सर्वगेषु वृथा भवेत् चतुरश्रे लघुगुरुप्लुतात्मनि यथाक्षरे । विमानै स्मृतं तज्जैः कलेोधापेक्ष्यैवहेि । द्विमात्राहिकलासाक्षान्न सर्वत्र समीक्षते अतः कलापातमार्गलक्षणं कीर्तितं भया ।। इति कलापातमार्ग यः कालो वर्तते भध्ये कलयोर्लय एव सः । लीड् धातोः श्रेषणार्थत्वादिह लध्वन्तरेण यः। आश्लेषो लयनात्सोऽत लयशब्देन गीयते ते लयास्त्रिविधा ज्ञेया द्रवमध्थवेिलंबिता आदौ प्रयुज्य छध्वाद्यमध्यं चेत्तत्परं द्रते । विश्रम्य प्रदिशेलुध्वन्तरे द्रतलयस्सदा एवं विश्रान्तिरत्र स्यात् ध्रुवमात्रैव केवला। मध्योऽध्यर्धनत्रेो विश्रांत्या संमतो भतः ।। विलम्बिते तु विश्रान्तिः सार्धभावाद्वये भवेन् । अर्धमात्रा कृतावत्र मात्रा ज्ञेया चतुर्लघु ।। तामधकृत्य विश्रान्तिः कर्तव्या पञ्चमे लधौ पीतादिविषये लक्ष्यं सर्वत्रेतलयस्य हि । स्वरयोर्वर्णयोर्वापि मध्यकालो लयः स्मृत अधुना क्रमते वक्ष्ये लयानेतान् प्रयोगत । लयः सोऽत्र दूतो ज्ञेयो यन्न सालान्तरं क्षशः । गाला प्रयोतुं शक्तोति क्षिप्रत्वेन ल कर्हिचित् । समध्यमो लो यत्र गीतं द्रुतलयै पैः। द्विदयिते यदेवात्र तत्सकृद् गीयते स्फुटम् चेट्रीयते तदा प्राह विलंबित्वलयं नृपः । चित्रवार्तिकदक्षेषु मार्गेषु क्रमते लयान् । द्रतमध्यविलंबाधान् दंतिक्षप्रमुखा जगुः । एवं कश्चित् भ्रवेमार्गे न लयस्तन्ते भवेत् तदभावे कथं गेयै लध्वष्टकपरिष्कृतम् मन्कं खेककलिकै देशीताला अथ स्फुटम् । मीयन्ते सर्वलयवस्तस्माद्वेषोऽस्ति गभ्यते तत् सदूभाषालयेऽप्यत्र कश्चिद्भवतेि निश्चितः । वर्णे पदे तथा वाक्ये लयस्त्रिविधमेिष्यते । परस्परं यद्वैतानि प्रोच्यन्ते कालाभ्यतः। तदेतेषु त्रिधा ज्ञेयो लयोन्तय विचक्षणैः। भो भो रे रे विह ज्ञेयो लयोऽक्षरगतो बुधैः। रामचन्द्रपदांभोजमियादिपदसंचयः । चरणाम्भोजं व्रजेऽहं सततं शुभम्। इत्यादि वाक्यगो ज्ञेयो राजराजोपदेशात:। इति लयाः नृत्यंगकर्मणां स्थायेिमुखानां गतिगामिनाम् । तद्धयादीनां च पादानां वाद्यसंगतिचारिणाम् । लयस्य किंचित्कालातु वृतौ नियमनं यतिः । सभा ओतोगता गोपुच्छिकेत्येषा त्रिधा मता प्रति स्वसा आदिमध्यै गती यस्मादेक एव लयो भवेत् । लयसाम्येन सर्वत्र समेरा स्रोतोगता यतिर्यत्र लयव्युत्क्रमतः क्रमात्। द्रतस्थाने यदा मध्यो लयोऽस्यां दृश्यते पुनः । तदा भेदो द्वितीयोऽस्या भुवोर्भत्रा निगद्यते । कमात्स्रोतो यदा गच्छेदुन्नतत्वं दूतं चलन् । तद्वद्वेषापि विज्ञेया द्रुतयोगाद्विलम्बितम्। ऋजन्ती क्रमतो लोके स्यातां स्रोतोगता बुधैः।।