पृष्ठम्:भरतकोशः-३.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आरनाळे यवान्न व वटुकं चापि यद्भवेत् । गुरुप्रायमिहाग्यद्यन्माद्दिषक्षीरमूषितः । श्रेष्मकारी च यत्प्रायस्तदश्नीयान्न कर्हिचित्। प्रत्यूषे मधुना साकं चूर्णमाहौषधं लिहेत् । प्राकृते दोहदाख्यः स्यात्तद्वेदाः कीर्तिता नव । सारसो भ्रमरो हँसः कुरश्चन्द्रलेखकः । श्रुञ्जरतिलको हंसक्रीडोऽप्यथ मयूरकः। तयोदश युलेि समे मात्रा द्वादश सारसे । ऊर्जहौ भनवो मात्रा भ्रभरे रवय: समे । मा पञ्चदशायुग्मे समे हँसे स्रयोदश त्रयोदश युजि कलाः कुररे मनवो युजि। ऊर्जे कलाचन्द्रलेखे तिथयो रवयः समे ॥ ऊर्जत्रयोदशकलाः कुञ्जरे तेथयः समे मात्राः पश्चदश युग्म तिलक मनवः सम स्रयोदश सामहंसक्रीडे युग्मकलाः कला यद्येषामयोरन्ते पञ्चादिलघुभिः शिखा । तं शिखा द्विपथं प्राहुर्मयूरमपि सूरय दौहित्रनप्तृहत मृगशीर्षतिर्यगानि वामे हंसास्वहस्तक । दैहित्रनप्त्रोयैज्येतेत्यगस्येन प्रकीर्तितम् ।। द्रता एतेष्वेव तु भावेषु करुणावेदिनेषु च धवा द्रुता च कर्तव्या करुणे भावसंश्रयाः । द्वन्द्वभेदाः--तलक्षणानि च. उपवीतं समाश्रित्य द्वादशाङ्गविधानतः । यथाङ्गिकसमायुक्तः सोऽयमाहार्य ईरितः ।। स्वाविकं समासाध्य शिरोनेत्रादिभिः क्रमात्। स स्यादभिनयो नाम्ना भाविकद्वन्द्वसंत्रिकः ॥ अनुकृत्य परान् शुद्धगीतवाचिकनर्तनान् । संभाषणादिभिर्भावाधिक्यः स्यादनुकारिकः । ८५५ | द्वात्रिंशत् चारीणां लक्षणानि द्वाविशत् चारीणां लक्षणानि बद्ध विधाय चारी चेदुश्छत्याङ्गि च कुञ्चितम् । पाश् विनिक्षिपेवारी ५क्रान्तां तदादिशेत्। नीत्वोपरि स्पार्थेन कुञ्चितं चरणं ततः। पार्श्वयोः पातयेद्भूमौ पार्श्वपादा तदोच्यते । कुश्चितं पादमुत्क्षिप्योत्पत्य भूमौ निपातिताम् । अन्यञ्चिता िजघनं पश्चाद्देशे क्षिपेद्यदा तदा मृगता ज्ञेया साविर्भयकर्तका । कुञ्चितोक्षिप्तपाद्य जानुस्तत्र समं यदा ।। न्छस्य तद्यौ कृतोऽन्योऽङ्गिरूध्वं जानुस्तदा भवेत् । पृष्ठप्रसारिताङ्गेश्चदन्योर्वाभिमुखं तलम । कृत्वा पाणि स्वपार्थे क्ष्मान्यास्तालाता तदोदिता । उत्क्षिप्य कुञ्चितं पादं जङ्गमस्य असा च । जान्वन्तो चोरुपर्यन्तामप्रयोगेन तं भुवि। चरणं पातयेद्यस्यां सा स्वीति निगद्यते । पश्चान्नीत्वाञ्चितं पादं तस्य पाश्ध स्फिलं पृशेत् । तं ततोऽन्वितजा च भूमावग्रतले न चेत् निपातयेत्तदा चारी प्रोक्ता नूपुरपट्टिका पादं कुञ्चितमुद्धत्य दोलयित्वा च पादैर्धयोः । न्यस्येत् पार्श्वय स्वपाश् चेदोलापांदा तदोच्यते नूपरश्चरणौ न्यस्य पाठिंगदेशे निधाय चेत् ।। स्वदेहक्षेत्राभिमुखं जान्वयं तेन वेगतः। अग्रे प्रसार्यते चारी दण्डपादा तदोच्यते ॥ पृष्ठतो वलितं पृष्टा शिरो भ्रान्त्वा च सर्वतः। प्रसृतश्चरणो यत्र विद्युद्धान्ता भवेदसै अतिक्रान्तागतं पादं भ्थरतास्योरोर्विवर्तितम् । कृत्वा पादान्तरतलभ्रमेण भ्राम्यते तनु । यत्र सा भ्रमरी चारी हम्मीरेण प्रकीर्तिता । अन्योरुमूलक्षेत्रान्तं पादमुक्षिप्य कुन्वितम् नितम्बाभिमुखी पाध्णिः कुयजातुं स्वपार्श्वगम् यत्रेोत्तानं पादलं कटिजानुविवर्तनात्। अनङ्गलासिता सा स्यादुजङ्गप्राससूचिका। तालस्रयान्तरक्षिप्तं कुञ्चितं पाद्मानयेत्