पृष्ठम्:भरतकोशः-३.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्श्वन्तरं तु जघनं स्वस्तिकीकृत्य पातयेन्। धरण्यां पाणिभागेन यत्राक्षिप्ताभमुं विदुः । विश्लिष्टजङ्घोः कृत्वा स्वस्तिकैः तस्य कुञ्चितम् । पादः प्रसारितो वक्र. स्पार्थस्थोऽथ पात्यते । पष्ण्य पाeण्यन्तरक्षेत्रे परविद्धा भवत्यसौ । आविद्धा पादमन्योरुप्रदेशस्थास्तु एाणि कम् कृत्वोन्सुत्य भ्रमरकं दत्वा यल निपानयेत् तथान्यं पाद्भुद्धृन् सोद्धृताशेषरूपिणी ! ललितां च क्रियासाध्याश्चार्यो युद्धनियुद्धयोः। यत: पादस्ततो हर. तो हत्तस्तत्रिकम् चरणानुचराण्याहुरङ्गोपाङ्गानि सूरयः । करेण नीवीं वदनेन लञ्जासंसेन धम्मिलभवै वहन्ती। रावसाने नवकलितल्पादद्वत्थिता पादु पिनाकिकान्ता। अत्रापि वृते शुद्धेऽपि पूर्ववद्योजना भवेत् । नान्दीसमाप्तैौ गायन्ति ट्रवां नैष्कामिकीं ततः ।। विप्रदाः वर्णानां नियमादेव वर्णेला परिकीर्यते । लक्ष्म नामानि तासां च क्रमणे महेऽधुना । घडक्षरादिषु पादेष्वेकैकाक्षरवृद्वितः। वर्णेला द्वादृशप्यत्र यावत्सप्तदशाक्षरम्।। आद्या मधुकरी ज्ञेया द्वितीया सुस्वरा मता। तृतीया फरिणा प्रोक्ता चतुर्थी सुरसा ततः। प्रभञ्जनी पञ्चमी स्यात्षष्ठी मदनवत्यथ । सप्ती शशिनी ज्ञेया प्रभावत्यष्टर्मी तथा । एकादशी भोगावती परा कुसुमवत्यपि । त्यिक त्रिपताकौ करौ कृत्वा विषयासनमास्थिता । मण्डिकौ चरणौ कृत्वा यथालान्यै पदे पदे नयन्तीह न कत्रिं सन्दशामथ तन्वती ।। पश्यन्ती पाश्र्वयोरेव चकितेव यदा नट । कुरुते नृत्यमेघा सा बकभेदो द्वितीयकः । द्वितीयपताकम् अर्धचन्द्रं करं कृत्वा दक्षिणं तस्य संमुखम् । आनीय कार्मुकाकारं जातु कुर्याद्दिलीयके ।। पीनोरु जघन पनि कठिनोरुघनस्तनम् । जीवितं मन्मथस्योत्तं द्वितीये यौवनं बुधैः । द्वितीयहंस मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो ऋजेन् । वेिचेिललास्यसेदज्ञा हंसी दासौ द्वितीथकः । द्विमूढकलक्षणा (लासः) मुखप्रतिमुखोपेतं चतुरश्रध्दक्रमम् । श्लिष्टभावरसं यत्तद्वेचिथाथै द्विभूढकम् । धनुराकर्षणम् द्विशिखर श्धिौ मिथश्चेच्छिखरौ करौ द्विशिखरस्तदा । शायनार्थेऽङ्गुलिस्फोटे नास्तीति कथनेऽपि च धनुराकर्षणं ओतै तथात्वन्वर्थनामकम् । धनुराकर्षणम् स्वस्तिकीकृतयोः पाण्योर्वेगोतिर्यक्च सर्वतो (?) । कुम्भः शिखरं द्वन्द्वसंयोगात्करयेद्वैिशिखरो मतः । हृदये तस्य विन्यासी विहितः पूर्वसूरिभिः । संगीतमुक्तावली देन्द्रकृता झुम्भ नृत्तरत्नावली हृम्भीर