पृष्ठम्:भरतकोशः-३.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशीनृत्तम् अन्येऽपि सन्ति भूयांसो भट्टा: करणमागेगा दर्श नम् नृत्तेः क्तप्रत्यये पं देशीनृत्तमिहोदितम् । देशीनृत्यम् क्तप्रत्ययान्तादुक्तार्थाद्धातोर्निष्पद्यते पुन । नृत्तशाध्टो विवक्षायां शेभारूपश्च कर्मणः। देशीयमेतदेवोक्तं पण्डितैर्तृत्यवेदिभिः । देशीनृत्यविधि शृतीगतं कलासश्च तालश्चेति चतुष्टयम् । यालत्यादिकभेदेन देशी नृत्यविधिक्रमः ।। पृथक्प्रदर्शित: केचित्स एवात्रोपदिश्यते सङ्गप्रवेशे सञ्जाते पार्श्वयोश्चतुरः करान् । धृत्वा चेलाञ्चलं दक्षे पताकं दधती करे । कलासैहावभावाभ्यां युतं भ्रमणमाचरेत्। दक्षिणं वदनं तस्य मितं सप्तभिरङ्गलैः । वामं तु वदनं तस्य भवेत्सार्धवडङ्गलम् । यदान्तरं पशोश्चर्म जठरं तत्प्रकीर्तितम्। उद्दलीसंज्ञकरतेन वामं वक्तुं विधीयते । यन्मया भार्गपटहे लक्षणं प्रागुदीरितम् । तदशेषं विधातव्यन्तमस्मिन् पठहे बुधै कुम्भः ' प्रिदासः कुम्भ देशांपकरणानि अन्याङ्गेन समायोगो न कार्यश्च नरैः सदा । उचैयैदीयकरणानि मनोहराणि तत्त्व देशललनालपनेषु चेित्रम्। तेन त्रिनेत्रपरितोषकरेण राज्ञो देशप्रसिद्धकरणानि विनिर्मितानि। कुम्भः देशीरागान् प्रवक्ष्यामः पूर्वशास्त्रानुसारतः । ते च रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गसंज्ञकाः ।। प्रामाङ्गमथ भाषाङ्गभुपाद्रं त्वनया भवेत्। तन्त्रीतानक्रियायोगाक्रियाङ्गं जगदुर्दूध । पबनाज्जायते दादो नाट्तः स्वरसम्भवः । स्वरात्सञ्जायते रागः स रागो जनरञ्जक रञ्जनाद्गता भाषा रागाङ्गादेरपीध्यते गीतै वाचे व नृत्ये च रक्तिः साधारणो गुण : सा चेदस्ति िकमन्येन दृषणेन गुणेन च । देशीलक्षणम्--अभिनय नाट्ये ह्यभिनथश्चिद्रात्प्रच्छादनफलं हेि तत् । एतद्देशीति विख्यातं तत्तद्देशाजयेच्छया ।। देशैलालक्षणम् प्रान्तप्रासात्मका लाटी नानारसविभूषिता। वर्जिता गमकप्रासैगौंडीत्वेकरसा मता ।। भूरिभावरसेोत्कर्षा द्राविडी प्रासवर्जिता । अतिसूक्ष्मश्च सूक्ष्मश्च पुष्टोऽपुष्टस्तथैव च। तारश्चेति च विज्ञेयाः पञ्चधा देहजाः स्पराः ।। दोलम् यखेोऽधोध्व मुखो धश्लीलया लुठेितः क्रमात् । प्रोच्यते गायकीयै सर्वभूतानुकम्पिना। अपथ्यबर्जनाद्दोषाः न स्युः प्राये। नृणां यत अतस्तद्वर्जनं पूर्वमुच्यते ऽन्यं ततोऽपि च। गायनो वर्जनक्षारं चान्द्रं पर्युषितं तथा । नृत्तरन्नावली