पृष्ठम्:भरतकोशः-३.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सखी धात्री नटी दासी शिल्पिनी प्रतिवेशिनी बाला प्रव्रजिताभीरी मालाकारी च रेहरी। मार्ग दूतं तपस्विन्या गण्या द्वादश दूतिकाः । येषु दृतत्वं शब्दस्य छायास्ते दृताब्दजाः दृश्यम् दृश्यं दर्शनयोगेन निर्देश्यं च यथोचितम् । इशून्या च मलिना वेव श्रान्ता लज्जान्विता तथा म्लानाथ शङ्किता चैव विषमा मुकुलाभता । कुञ्चिता ह्यभितप्ता च जिह्वा च ललिता तथा। वितर्कितार्धमुकुला विभ्रान्ता विप्लुता तथा ।। आककरा विशेोका च स्त्रस्ता च मदिरा तथा । षडिंशद्दष्टयस्त्वेता नामतस्त्वथ लक्षणम् ।। दृष्टीनां सङ्कया षट्त्रंशसङ्खया प्रेोक्ताः दृष्टयः पूर्वसूरेिमि कान्तादयोऽद्रुतानां यु:तत्रादौ रसदृष्टयः । स्निग्धाद्या विस्मितान्तास्तु तथाष्टौ स्थायिभावजाः । शून्यादयो विकाशान्ताः सञ्चारीण्यस्तु विंशतिः॥ सोमराजदेवः देवानां भूपतीनां च भूषणानि चूडामणिश्च मुकुटं मुक्ताहारश्च कूसक्रम्। अङ्गदं चापि केयूरमङ्गुलीयकमेव च । भूषणान्येवमादीनि देवानां भूभुजामपि यथोचितं तु धार्याणि तत्तद्देशानुसारतः ॥ प्रत्यक्षां येऽभिनेयास्ते भयोद्वेगैस्सविस्मयैः । स्वभावैश्चेष्टितैर्देवाः प्रणामकरणादिमि । कुम्भ: अप्रत्यक्षा विनिर्देभ्यः प्रोगनिपुणैन्टैः। प्रत्यक्षा देवत: साक्षात्पूजोपकरणादिभिः । निर्दिशेदथ वृक्षादीनचलांश्च समुच्छूितान्। अध्र्वप्रसारणाहोर्दर्शयेलोक्युक्तितः । मुदितेनापि मनसा दर्शयेद्दिव्ययोषितः । चमूसमूहमम्बोधिविस्तीर्ण वनमेव च । विक्षिप्ताभ्यां पताकाभ्यां निर्देिशेन्नाश्यनृत्ययोः । कामेन ग्रहशापाभ्यां ज्वरेणापि च येऽर्दिताः । अगलकपरावृत्तेरुभयोः पार्श्वयोरपि । सरलप्रस्तस्याग्रे करस्य लुठति संप्राप्य कूर्परक्षेत्रं परे लुठति यत्र तत्। देवोपहारकं प्रोक्तं तदा नृत्तविचक्षणः। देशीकरणोपसंहारः देशस्वभावजा छाया रागे या वर्तते कवित्। सा देशकाकुर्विज्ञेया रागकाकुविचक्षणैः। देशाच्छायोद्भवो रागेो देशच्छायोच्यते बुधैः । नाध्यमार्गपाधिभित्रं द्विधा मृत्यमुदीरितम्। नृतैः क्तप्रत्यये रूपं देशी नृत्यमिहेोदितम्। आचार्यनर्तकग्रन्थसंप्रदायानुसारतः । षशिात्करणान्येवमुक्तान्युत्रुतिपूर्वकम् देशे देशे नृपाक्षीनां यदाह्लादकरं परम् । गानं वाचं तथा नृत्यं तद्देशीत्युच्यते बुधैः। सङ्गीतनारायणः जनानां प्रतिदेशं यन्मनोरञ्जनकारकम्। देशीति कथ्यते सर्वेराचार्येभैरतादिभिः । पः