पृष्ठम्:भरतकोशः-३.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राज्यं प्रियामपि सुतं खशारीरकं व दत्वा प्रसन्नवदनो द्विजसत्तमाय क्षुद्धान्दोचनविधादतिदुःखितोऽपि प्रोक्तोऽयमेव मुनिना भुवि दानवीरः । हरिश्चन्द्रो बलिः कर्ण दधीचेि: पशुनन्दनः । एत एव स्मृता लोके दानवीरा मनीषिभिः। मुखप्रसादो हर्षश्च विनयः सत्त्वशालेिता । धैर्यञ्चाभिनये कार्य दानवीरस्य सूरिभि । दिग्भ्रमरी भ्रामं भ्रामं सकृत्प्राग्वद्यक्ष हस्तधृतक्षितिः। चतुर्दिक् च कृमातिष्ठत्तदा दिग्भ्रमरी मता ।। दिग्बर्षाभिधचालनम् दिग्वर्षांख्यमनङ्गांगा मोटनं तोरणाभिधम्। अनङ्गोद्दीपनं चाथ तथा मुरजकर्तरी। पत्रेति चालयानि स्युराधिकानि मतान्तरे । पुरस्तात्पार्श्वयोस्तिर्यगूध्वं पश्चाश्च लोडितः। करो यत्र तदुद्दिष्ट दिग्वर्षाभिधचालनम् ॥ उटुल्य चरणद्वन्द्वं वस्त्रनिष्पीडनोपमम् परिभ्राम्यावनीं याति यदि तद्दिण्डमुच्यते। दिव्यस्त्रीणां भूषणविधि अथाङ्गनानां दिव्यानां स्वस्वरूपेपलब्धये । कथ्यते भूषणविधिर्मया नाये यथेोचितम् । शिखाबन्धं शिखण्डं च भूपां मौक्तिकभूयसीम्। वैषं शुद्धं प्रकुवीत विद्याधरमृगीदृशाम् ।। वेषमप्सरसां कुर्यात्केवलं रत्रनिर्मितम्। एष एव भवेद्वेषो यक्षाणामधिकशिाखा। शुकपक्षप्रतीकाशैर्वसैवैडूर्यमौक्तिकैः। अवेषं च प्रयुञ्जीत नाट्ये त्रिदशयोषितम् एष एव विधातव्यो वेषः पन्नगयोषिताम्। किन्तु तासां फणं कुर्यान्मुक्तामणि ८५२ जगद्धरः कुम्भः मुक्ताहारैर्मरतकैह्यरिद्रवसनैरपि। विभूषणं विधातव्यं नाये सिद्धमृगीछशाम्। पद्मरागमणिप्रायं वलकीविलसत्करम्। जपाकुसुमसंकाशैः कौसुम्भैर्वसनैर्युतम् । एष गन्धर्वयोषाणां कल्पयेन्नाट्यकर्मणि । वेषः स्यान्मुनिकन्यानामेकवेणीसमन्विताः ।। नैव तासां विधातव्यं प्राचुर्येण विभूषणम्। इन्द्रनीलमणिप्राय: सितदम्ष्टासमन्वित । निशाचराणां वेषः स्यान्नीलैर्निर्वसनैरपि । योषितां मानुषीणां तु तत्तद्देशानुसारत । भूषाकर्म विधातव्यं नाट्यलक्षणवेदिभिः । एवं नानाविधं वेषं विधानं नाट्यसंश्रयम्। देशजातिवयोऽवस्थायोगं स्त्रीणां प्रयोजयेत्। अतथाकल्पितो वेषो हास्यायैवोपजायते । दीप्तप्रसन्नस्तारेपि यः सौकर्यमुपागतः स दीर्घकम्पिते यत्र सुचिरं कम्पनी खरः । दुन्दुभिः स्यान्महागात्रेो महानादोऽतिमञ्जुलः। ताम्रहेमसमुद्भूतो वलयाभ्यां विवर्जितः ।। कांस्यभाजनसंभाराभं वधैः समन्ततः । गाढं वद्धश्धर्मनद्ववदनोऽयं प्रवाद्यते । चर्मनिर्मितकोणेन महाप्राणेन दुन्दुभिः। मेघगम्भीरनेिघोषध्वानोध्वांकारपाटभाकू । मङ्गले विजये देवमन्दिरे च प्रवाद्यते । निसृष्टर्थ मितार्थश्च तथा सन्देशहारकः । निगूढार्थश्च दुर्जातः दूतदूत्योऽपि तत्समाः । शुभरः