पृष्ठम्:भरतकोशः-३.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्ताभ्यां क्रमतो द्वाभ्यां मृदुना दक्षिणेन च । वाद्यते तादृशैः पाटैः दण्डहस्तः स उच्यते। अङ्गुल्यप्रैर्विनिष्पीड्य पुटमङ्गुष्टताडनात्। वामनिष्पीडनाञ्चापि दण्डहस्तः प्रजायते। पताकरेफहस्ताभ्यामृचैघातः क्रमाद्यदा क्रियते दण्डहस्तेऽसौ पाटः पtटवेिदोदित दां धवकटदां खरिवरिदां । दन्तिलमते तालस्य नियमहेतुत्वम् तत्र ज्ञेयाः कलापातकलामार्गास्तथैव च। मात्रा च परिवर्तश्च वस्तु चैव विशेषतः । दर्पणताललक्षणम् दपत्रम् दर्पसरणै प्रोच्यतेऽधुना। वैष्णवस्थानमास्थाय पृथिव्यां पार्श्वतः पतेत् । सोमराजदेव कुम्भ दयाणा समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः । अभ्यो सुकुमारश्च प्रसन्नौजस्विनाविति । मान्धातादेपदेषु स्युः प्राणा दशा दृशस्विमे । समानोऽल्पाक्षरो नादेो भधुरः स्वल्पमूर्छन । सान्द्रः स्यान्निबिडैर्वणैः कान्तस्तारमनोहरः। तारः प्रकाशाको दीप्तः स्थायेिस्थस्तु समाहितः । वांनेरप्राम्य इत्युक्तः सञ्चारं वणसांश्रत । सुकुमारो ध्वनिः प्रोक्तो मूर्छना वर्णसावात्। पदस्थानस्वरादीनां प्रसते तु प्रसन्नक ऊर्ज:प्रचुर ऊर्जस्वी दातामिति लक्षणम् । मोक्षदेव ८५१ दशलास्याङ्गानां लक्षणानि यदोरुकविाहूनां यौगपद्येन चालनम्। चालिः साशैम्रसांमुख्यमाया चालिवढो भवेत् । सुकुमारं तिरश्चीनं विलासरसिकं च यत्। युगपत् कटिबाहूनां चालनं सा लढिर्मता ।। कर्णयोहवबहुलं लसलीलावतंसयोः। विलम्बेनाविलम्बेन कृतं तलुयचालनम् । विलम्बेनाविलम्वेन कुचयोर्भुजशीर्षयो ललितं चालनं तिर्यक् तज्ज्ञाः प्राहूरुरोऽङ्गणम धसकं स्यात्सुललितं स्तनाधेोनयनं लयात् सताला ललितोपेता क्रमात्कायां द्वयोन्नतिः धनुर्वदङ्गद्दारः स्याद्भम्मीरनृपसमतम् ।। दक्षिणात्यदेशा दशत्रेतलक्षणानि द्वितीवाद्यतृतीयानां विकारात्कोमला मना । द्वितीयाद्यतुरीयानां विकृतौ विजयोदिता ।। पञ्चमाद्यद्वितीयानां गुरुमध्या विकारतः। तृतीयाद्यचतुर्थानां विकाराञ्जयमङ्गला । पञ्चमाद्यतृतीयानां वीरश्रीः स्याद्विकारः । रत्रमाल्यं द्वितीयस्यान्यत्वे चतुर्थतृतीययोः ।। द्वितीयपञ्चभे तुझे विकृते रतिमङ्गला । विकृतिस्तनुमध्या स्यान्तीयतुर्थपञ्चभः ।। द्वितीयस्य तृतीयस्य पञ्चमस्य विकारतः । एला रातिप्रभा ज्ञेया त्रेता स्याद्धेति च। दाक्षिणात्या-प्रवृत्ति मृदुभधुरललितवृत्तभिनयोपेता च कैशिकीयाया बहुगीतवाद्यरुचिरा अतिरिह भवति दाक्षिणात्या सा । दाक्षिणात्यदशा कोसळास्तोसलसद्वान्भ्राश्च द्रमिलास्तथा । महाराष्ट्राश्धं कर्णाटः कोङ्कणा मलया अपि । अन्तराले च विन्ध्यस्य दक्षिणस्य च वारिधेः एवमाद्यास्तु ये देशा दाक्षिणात्यास्तु ते मताः। वैशिकीं सात्वतीं वृतिं तत्प्रयोगश्च संश्रित: । हृम्मीर