पृष्ठम्:भरतकोशः-३.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटवाञ्चला त्रीणि एन् प्रक्षेिश्य तन्न च। ल निर्यान्ति यथा रन्ध्राष्ट्रन्थि दद्यात्तथाअतः । गुरुलध्वादिभिमनैरतालश्चञ्चपुटाद्यः। माद्यन्ते मार्गदेशीयात्तालयुग्मेन सर्वतः । सोमराजदेखः चतुखीकृत्य पाणीकुतपोहँसपक्षयोः त्सानीध्वं व्रजत्यैको वोऽन्यो यत्यधोमुखः । यदा स्यातां तदा वृत्तौ तालवृन्तनिरूपणे। ताधेव तालवृन्ताख्यावदन्नृत्तकोविदा छादितालेो द्वितीयश्ध तृतीय: प्रतिमण्ठक:। मण्ठरूपकईपाश्च ध्रुवेोऽडुत्वेकतालिका । घेङ्कोऽमातेिलको कामेो विष्णुर्बहाशिवा जयः। चित्रनारायणौ लक्ष्मी गुरुगौरी कलध्वनिः। इक्षुशल्यामिधेो रङ्गःश्रीकण्ठः कनकप्रभः। अभङ्गो जयमाला च वसन्ती राधवो रतिः । सर्वेऽपि मिलेितातालाः सप्तत्रिंशन्मयेरिताः ॥ निक्षिप्तश्चापि भध्ये च तत्रापि च निकुतिः। सा तिरश्चीनकुट्टाख्या प्रोक्ता सार्धप्रचारिका । विरामं च द्रतै चैव लघुर्गुरुप्लुते तथा । क्षाक्षपादं तथा प्रोक्तं तालाङ्गभेिति षड़िधम् ॥ भरतझल्पलतामञ्जरी अनुद्रतो द्रतश्चैव लघुर्गुरुस्ततःपरम् प्लुतश्रेति क्रमेणैव तालाङ्गानि च पञ्चधा। तस्य देवता शम्भुः छघोश्चाद्रिपतेःसुता। गौरी च श्रीश्चापि गुरोः प्लुते ब्रह्मादयस्त्रयः॥ तिरिपभ्रमरी सैव भ्रमास्विस्तिकात्परे। इम्भीर कुन्: ८४५ कुम्भः ! कृत्वा स्वस्तिकमधिभ्यां तिर्यग् भ्रमणमाचरेत्। सप्रयोगैौ यदा तदा हौं ितिरपभ्रमरी ॥ तिरिपादिलक्षणम् () वहाक्षराडंजरजघुलम्बित तरङ्गितः। वहाक्षराडंजरजत्रेटितोलासितो तथा ।। अविलम्बविलम्बोत्प्रविष्टा नेिरसारणः परः । धुलम्बितावरचलन्तम्रोटिलीलासितस्तथा । दीर्घकम्पितसूक्ष्मान्तस्थायकश्च तथापरः। श्रोटित: संप्रविष्टोत्प्रविष्टनिस्सारणाह्वयः । प्रतिगृहीतोलासितश्च संप्रविष्टघुलम्बितः। त्रिभिन्नलीनस्फुरिताविलम्षकविलभ्धक ढालशब्दोत्थयन्त्रोत्थवाद्याज्दभवः पर विभिन्नतिरिपस्फुरितवाद्यशब्दरुष्परः । चतुर्योगभवा एते मिश्रभेदा दशेोदितः । विभिन्नलीनस्फुरितावितेोलासिताक्षय डालच्छाया यन्त्रवाद्यशब्दः स्फुरितसंज्ञकः । प्रतिगृहीतोलासितभ्रमिताहतहुन्झितः पञ्चयोगभवाः पञ्चमिश्रभेदाः प्रकीर्तिताः ।। सिरिपान्दोलितविभिलकुरुलाहत यन्त्रछायावाद्यशब्दतीक्ष्णप्रेरितटुम्फितः । डालना.यन्त्रोत्थस्थिराकुञ्चितहुम्फि ततः ।। ीर्घकम्पितसूक्ष्माप्रमितश्धायकाहतः । ििरपान्दोलितक्षिप्तकुरुलाहृतहुम्फितः । तिरूपम् (१) विचित्रभ्रमरी युक्तं तालः स्यात् पुण्डूनामकः । चतुरश्रादिहस्ताभ्यां तिरूपमुदीरितम् । तिर्यकरणम् तिरश्चैकेन पादेन समुत्लुत्य निपात्यचेत् एकपादेन पृथ्वीं चेतिष्टतिर्यक्कृतिः सदा । .. मः