पृष्ठम्:भरतकोशः-३.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिर्यञ्च पादभकुध्च्य यत्र तं क्षिपेन्मुहुः। सा तिर्यक्कुचिता चारी गदिता नृत्यकोविदैः । यदाकुञ्च्य तिरश्न चरणं प्रक्षिपेन्मुहुः तां तिर्यक्कुञ्चितां चारीं प्राहुस्संगीतकोविदाः। धूनयन्ती करौ लीयौ पादयैः कुञ्चिताप्रयोः । न्यम् तिर्यग्ययोः कुर्यान्मुहुस्तिर्यक्कृते मते ।। तिर्यगश्चितम् समपादात्परं तिर्यगुत्प्लुते तिर्यगञ्चितम्। तिर्यग्गतस्खतिक्षाग्रम् प्रसृतैौ पाश्धयेः पूर्वं हस्तकौ तदनन्तरम्। सिथेभिमुखतां प्राप्य जातखस्तिकबन्धनौ (?) ।। पुरताधावतो यस्मिन् सवेिलासं यदा तदा । तिर्यग्मातावस्तिका नत्सभन्तुरभाषत ।। पूर्वमूर्व विधेोयेकं तिर्यग् नाभिप्रदेशगम् । अपरं करमारभ्य तिर्यक्पाश्र्वान्तरं गतम् । यायते (?) यं क्रियातत्यातिर्यक्ताण्डवचालयम्। तिर्यङ्काण्डलिका तिर्यक् स्वास्फालनेनैव भ्रमणत्वं च हस्तयोः । तिर्यङअण्डलिका नाम द्वितीयेऽयं प्रकीर्तिता। तिर्यङ्मुखा धैमा नं समास्थाय पादौ चेद्दतमानतः । सव्यापसव्यं सरतस्तदा तिडाखा भवेत्। कुम्भः कुम्भः ८४६ तिर्यङ्भुखौ–पादौ वर्धमाने स्थिते स्थाने वाभदक्षिणयोर्यद्वा । सरतौ द्वतमानेन पादौ तियेडग्वौ तदा ।। तिर्यङ्खतिकम् तिर्यक्स्वस्तिकमुपुत्य स्यातिर्यक् बस्तिके कृते । त्रिपताकाहृगैः हस्नौ ललाटे हृदयेऽपि च । अन्योन्याभिमुखं श्लिष्टौ तिलकाख्य इतीरितः । संहतस्थस्य वपुषः तालमानक्रमेण हि। तुङ्गत्वं नम्रता देहे तुङ्गनत्रं तदा भवेत् । सुडुके वाद्यमानेतु यत्र नृत्ये धृतांचलम्। रङ्गं प्रविश्य तदनु नान्दीमभिनयेत्ततः । नृत्येच्छब्देन लास्यांगयुक्तेन तदनन्तरम्। आलापेन लमत्तुङ्गसूतलास्याङ्गसुन्दरम विचित्रकरणं साक्षाद्रागं मूर्तमिवाङ्गकैः । दर्शयन् विविधं नृत्यं लास्यलीलामनोहरम् । ततः पिलमुरूनृत्यं मध्येमध्ये यथोचितम् । सूभिहविभावाचं लयतालानुसंगतम्। कोमलागैन्वितं च नर्तनं तनुयात्ततः द्रुतद्वयै विरामान्ते ताले तुरगलीलके । विजयो गीयते तेन गीतनृत्यविशारदैः ।। ताधितादिपूर्वतु दं६ दि द्याधिमध्यसे । एवं पाठाक्षरं यत्र स नान्ना तुरुपुर्भवेत्। गन्धर्ववेदे