पृष्ठम्:भरतकोशः-३.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्षेपश्च प्रवेशः स्यात्तालः स्यात्सन्निपातयुक् । लयश्च ििवधो ज्ञेयो तो मध्यो विलम्बितः। त्र्यश्रश्च चतुरश्रश्च स तालो द्विविधः स्मृतः । द्विविधस्यापि तालत्थ त्वेका प्रकृतिरिष्यते । काश्मीरादिसमुद्भतं तालमाहुर्मनीषिणः। सुनादं दक्षिणे तालं ततो हीनं च वामकम् । त्रयोदशायवध्यामवक्रपिण्डै यवान्वितम् । यवपञ्चकपलोरै मध्ये च यवसएकम् । विस्तृतं वर्तुलं निझे यवत्रयमितं तत पृष्ठतो मध्यदेशश्च शिवलिङ्गं समावृतम् । मध्ये गुञ्जासमछिद्रं पट्टमूलादिगुम्भितम् अयम्रपैष्टिकस्निग्धशुद्धकांस्यविनिर्मितम् त्स्मरादिसमुदूतं तालमाहुर्मनीषिण तालः त्रयो लयातु विज्ञेया द्रतमध्यविलम्बिता । यस्तत्र तु लयो मध्यस्तत्प्रमाणा कला भवेत्। कलाकालप्रमाणेन ताल इत्यभिसंज्ञितः ।। एकतालयुते चान्ये तालकूटं तदाभिधम् । चक्रबन्धाभिवं चैवार्जुनबाणाभिधं तथा । हारबन्धाभिधं तद्वत् ज्ञातव्यमितेि भेदतः तालकूटामिधे चैव देवेन्द्रो बहुधाभ्यधात् । यथा-५०) ० ० । एवैविधताले ॥००० पश्चत्रारं सप्तवारं नववारं एकादशवारं वा समाहृत्य गतयेो यत्र बध्यन्ते तदेक वायुततालरूपम् सङ्गीतमुक्ताक्ली देवेन्द्रकृता भक्षुष्ा०५टं तु नन्दिकेश्वरसूत्रितम् ॥ तालप्रकरण नताललक्षणम्। कलापातलयेयुयस्तालेो घम इति स्मृत स च ... क्रियामानं ज्ञातव्यश्च चतुर्विधा कालमार्गक्रियाङ्गानि ग्रहजातिकलालया यतिप्रस्तारकं चैव तालप्राणा दश स्मृताः }; तालभेदा भ्रवो मठो रूपकश्च इंग्रा त्रिपुट एव व। अटतालकतालः सप्तताला:प्रकीर्तिताः ।। तालभेदाः तेषां लक्षणानि बद्धस्तथा गदैर्न यतिश्चलिवटिर्भवेत् । वाद्यगीतप्रबेन्धादौ कवित्वङ्गतया यदा ।। तद्विदेो वादयन्यैनां वदन् पुटवणं तदा । परेऽपि रुद्रं प्राहरन्त्येधोंकारभूषितम् (?) । तस्मिन् प्रौढत्वमापन्ने कैमुरुः कथ्यते जनैः । यदपिलुनुरुनाल्पो न प्रौढोऽपि कलासकः (१) । प्रबन्धे बहवो भेदा विहिताः स्वच्छया परे । ततस्तालाभिधाः सर्वे बुधैरप्यूह्यतां धिया अर्धमात्रै तथा व्योम व्यञ्जनं बिदुकं दते लघुनि ध्यापकं हर्ख माविकं सरलं तथा । द्विभात्रं च कला वक्र दीर्घ गुरुणि कीर्तितम्। प्लुते अङ्ग निमात्रं च दीप्त समिोद्भवे तथा दुते बिन्दुविरामान्तैरुक्तो मात्रायुता िलपिः। लुते मालायुते वक्रो लिपौ श्रीहम्मीरसम्मतम्। तालानां लक्षणं वक्ष्ये तेषां सूरेिमताश्रितम् ॥ ॥७वाध७५५ तालयुग्मै तु कांस्यस्य कुर्याद्न्योन्यसन्निभम्। समः झुलष्ट्रयविस्तीर्ण तलेच्यङ्गुलमात्रकम् गुञ्जांप्रमाणविवरं पिण्डिकायां यवप्रभम्।। ..