पृष्ठम्:भरतकोशः-३.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेणुप्राहं प्रगत्रेन जर्जरार्ध प्रयोकृति षडुलां भवेदस्य मानभष्टोत्तरं शतम । पर्वाणि पञ्च चत्वारि ग्रन्थयस्तालमात्रतः । कीदादे गन्धमाल्योपचाराद्यरुपास्यो जर्जरो बुधैः । पूर्वरङ्गे सूत्रधारधार्योऽय विघ्रशान्तये । दृण्डकाष्ठं भवेन् वैल्वं कपित्थं वंशमेव वा। त्रिभागचक्रीडादिसर्वदोषविवर्जितम् । धार्य विदूषकेणेदै प्रयोो नाटकाश्रये । जर्जरश्लोक पुनरन्यं पठेत् श्लोकं देवनायाः प्रसादकम् । आनय जर्जरं दण्डं तदुदाहरणं यथा । अभिनवभृगसदृतिलकः करकृतकमनीयवेणुमुख मधुरं व्रजेषु गायन्नव्यादव्थाजसुन्दरः शौरिः नान्दीपदार्थविस्तारश्लोका जर्जरसज्ञकाः । गदित्वा जर्जरश्चोकै पठच्छुष्कापकृष्टकम्। जलाना कामपेि भ्रमरीं कृत्वा सहितस्थानमाश्रिता । करौ कृत्वालपद्माख्याबलातौ यत्र पाद्येोः । नीत्या क्रमेणैकदा चाकम्पयेद्च्युताविव जलछिन्नावधाताख्यः पा िमुकलसंक्षिकम् ।। जलशा,ि पदे तत्स्यादासनं जलशायनम् । जातय तास्त्वहं वर्तयिष्यामि न्यासापन्याससंयुता षाङ्जी चैवार्षभी चैव धवती सनिषादिनी ॥ षड्जोदीच्यवती चैव तथा वै षडूजकैशिकी । षड्जमध्या तथा चैव षङ्कजग्रामसमाश्रयाः । अत ऊध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रया गान्धारीमध्यमा चैव गान्धारोदीच्यवा तथा ।। कम्भ• ८३८ पञ्चसी रक्तगान्धारी तथा रान्धारपञ्चमी । अध्यमोदीच्यवा चैव नन्दयन्ती तथैव च । कामरवी च विज्ञेया यथान्श्री केंशिकी तथा ।। अवशीयधनश्चेति जातयः षडुदीरिता चतुरस्रस्तथा यश्रः खण्डों मिश्रस्तथैव च। सङ्कीर्णाः पञ्च विज्ञेया जानय: क्रमशे बुधैः । जातेिः करुणे रसे निषादोंऽशे तु नैषादी गान्धारे षड्जकैशिकी द्वयङ्गे तारावली जातिः प्रोक्ता त्र्यङ्गेषु पावनी दीपनी चतुरङ्गे स्यात्पञ्चाङ्गेषु अमेदिनी जातिलक्षण जातिः बीभत्से भयानके च धैवती धवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिगनेि प्रयतः। | - -> जातिलक्षणम् स्यात्षडूजमध्यमाभ्यां निवृत्ता षड्जमध्यमा जातिः । गान्धारीषाइजीभ्यां संयोगात्षड्जकैशिकी चापि । षाङ्जीगान्धारीभ्यां धैवत्या चापि या विनेिष्पन्ना संसर्गाद्विज्ञेया सा षड्जोदीच्यवाजाति षाङ्कजी गान्धारी पश्चमी तथा चैवती च रवल जाति: गान्धारोदीच्यवतीं जाति निर्वर्तयन्त्येता : , गान्धारपळूभाभ्यां मध्यमया विरविता च धैवत्या जातिः सा मध्यूमोर्दूीच्यवती सद्भि' सट्टा ज्ञेया ! गान्धारीपञ्चभयोः सप्तम्याश्चैव रक्तान्धारी । गान्धार्यार्षिकाभ्यां सञ्जायते जातिः ।। योनिस्तु नन्दयन्त्यास्त्वार्षभेिका पश्चमी सगान्धारी । कार्मारवीं निषादी सार्षभिका पञ्चमीं कुर्युः ।