पृष्ठम्:भरतकोशः-३.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातिः- वीररौद्राद्भतेषु रसेषु षाडूजात्वार्षभिका चैव स्वराशिपरिहात्। वीररौद्रातेष्वेते प्रयोज्ये गानयोक्तभिः । जातसाधारणम् जातिसाधारणमेकांशानां विशेषाज्ज्ञातीनां तु समवायात्। प्रत्यक्षेण संज्ञा इति गोडत्वा जभां जातिं समाश्रित्य प्रवर्तिता। कर्णाटाद्याः सजातीयास्तेष्वेकांशेपरत्र यः। स जातीयांशको सोऽत्र विज्ञेयो रागवेदिभिः । जातेर्लक्षणम् लुगतज्ञानकृत्वष्टादशधाथितम्। महासामान्यमित्येता जातयः परिकीर्तिताः । शुद्धत्वविकृतत्वाख्यविभेदेनात्मनैव हि। जन्यत्वं जनकत्वं च भवन्त इति सम्मतिः ।। शुद्धानां तत्र शुद्धत्वं विकृतत्वं च सम्मतम् । अन्यासां विकृतत्वं हेि तद्वै विव्रियते स्फुटम् । षङ्कजधां तु धस्य भन्द्रत्वमाटतै हेि पुरातनैः । मृदुत्वान्मोदकत्वाश्च मन्द्रो यन्मोदने मुदे । तारेर्यपावनार्थस्य तारस्तारयति स्क्रान् आपावयति तत्पूर्णो मध्ये मिश्रखरूपवान् । Iङ्कजयाभेदास्तेषु चाष्टौ पूर्णता परिवर्जितैः। सप्तान्यलक्षणैहींनाः षाड्जया षाडवमेव तत्। षाडवौडुवभेदेनार्षभ्यादिषु च षट्स्वपि । प्रतिस्मष्टावधिकास्त्रयोविंशतिरिक्ततः । एवं ते विकृता भेदा वह्निबाणभुवः स्मृताः।। जानुनी भूमिसंस् चेत्स्थानं जानुगतं तदा। हासे देवार्चने दीनयाचने मृगदर्शने। झुद्धप्रसादने चैतत्कुसत्त्वत्रासने तथा ! नायज्ञान्ने इम्स कुम्भः

क्रीडातालानुगं बाछक्रीडासाधनचक्रवत्। गतीनां यत्र संकोचप्रस्तारौं नेमिरीरितम् ॥ समा च विषमा सूची शुझं स्यान्मध्यमानत:। आदितालेलचेशैिः जारुमानं तदोदितम् । दक्षिणं पादमेकं चेङ्कोल येश्वलितं वपुः। लघुशेखरतालेन मुहुर्बलं तदुच्यते उत्कटस्थानके स्थित्वा खण्डसूच्याख्यमाश्रजेत्। ततो मण्डिभ्रमरिकां कृत्वा दक्षिणवामतः । चतुर्दिक्षु गतेिर्यत्र तदुक्त जारूमानकम् ॥ सङ्गीतमुक्तावली मयूरो दक्षिणे हस्ते भ्रमरो वामहस्तके । जामातरि नियुज्येत करकर्मविशारदैः। अहृद्यवस्तुश्रवणाद्दर्शनादृपि जायते । या चित्ते विकृतिः स्वल्पा जुगुप्सा सा निवेदिता।। जोडणी-पाट अनुलोमविलेमाभ्यां तद्धर्धविभेदतः । खण्डतालाश्च पाटाश्च योज्यन्ते जोडणी तु सा । द्विभवान्मध्यमयैव ज्येष्ठमि त्यभिधीयते मध्यमस्य विधानेन न्यासाश्च द्विगुणाः कलाः । सन्निपातैर्निपातैश्च तेषां वस्तुप्रकीर्तितम् ॥ सा स्यात् झडप्पणी यस्यामादौ मध्येऽवसानके । वाद्यन्ते सर्ववाद्यानि नानावाचैरनेकधा ॥