पृष्ठम्:भरतकोशः-३.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं पादत्रयं यस्याः सेोक्ता छन्दृखती बुधः। सर्वास्वेलासु सौभाग्यशौर्यधैर्यादिवर्धनम्। गणादेरूनताधिक्यादेलाभासा इमे मृताः ।। छान्दसः स तु विज्ञेयो प्रामीणजलवलभः । रागछायाः स्मृताः ये ते रागे छायान्तरं श्रिताः अन्यच्छायाग्रवृत्तौ हि नित्यं रागांशवेदिभिः । गाम्भीर्य चैव माधुर्य घनत्यं येषु दृश्यते । मन्द्रस्थाने स्वरस्यैते छायः पूर्वैरुदीरिताः। छेवाडी भाषा याष्टिकः पुनराचष्ट पूमेितां समस्वराम् । कोमलाङ्गदा नृत्य भ्रमर्यादि विराजितम् । सशब्दा च क्रिया यल ध्रुवसंपादिभेदतः । यत्र चेष्टाविरहितं तन्नृत्य जङ्करिर्भता ।। ईषदाकुञ्चितं पाद्मन्यपादेन लङ्घयेत्। गगने चेत्तदा प्रोक्ता जङ्कालङ्कनिका बुधैः । पुच्छपुच्छकरौपान मतै गीतं स्वभाषया तुरुष्कौ नृत्यतो यत्र तन्नृत्यं जगडीति च । सीतनारायणे बहेिभ्रमस्य चरणस्याङ्गेरन्तभ्रमस्य च तलं क्रमाञ्जानुपा जानुपृष्ठ च निक्षिपेत्। जङ्घावर्ता तदा प्रोक्ता चारी चानर्तचञ्चुना। ८३७ कुम्भः | कुम्भः | लघुर्गुरुलधुर्यत्र स तालो हंसकः स्मृतः । तालश्चायं रसे धीरे कर्तव्यो जयमण्ठकः । हाल कार्या कांस्यम प्रान्तछिद्रद्वयगुणान्विता । पिण्डे त्वेकाङ्गलवृत्ता जयघण्टाकरायता ॥ कोणेन वाद्येतां देङ्कारबहुलध्वनिम् । एवैव निझपर्यन्ता पिण्डे न्यूना च भलरी जयन्तः विधाय वामे करमर्धचन्द्रश्च दक्षिणे युगपद्धमयित्वैतै पताकं क्षपार्श्वके। त्रिपताकै तथा स्कन्धे रचयेद्यख नर्तकी । तत्रोक्तो नृतत्वशैर्जयन्तो नाम हस्तकः ॥ जयश्रीः रगणालेोगः । ततो विन्नविनाशार्थे जर्जरं परिपूजयेत् । पञ्चपर्वयुतो वंशेो जर्जरःपरिकीर्तितः । ऊध्र्वपर्वणि शुछ: स्यात् तद्धो नीलवर्णकः । ततः पीतस्ततो रक्तश्चित्रवर्णस्ततःपरम् सर्ववर्णपताकाभिः सर्वतः समलङ्कतः । अत्र विन्नविनाशार्थे पितामहमुखैः सुरै । निर्मितस्त्वं महावीर्यो वजीमारो महातनुः । शिरते रक्षतु ब्रह्मा सर्वदेवगणैः सह। द्वितीयश्च हरः पर्व तृतीयञ्च जनार्दनः चतुर्थे च कुमारस्ते पञ्चमं पन्नगोत्तमः । अथेदानीं जर्जरस्य लक्षणं तु मयोच्यते । चेतक्षितौ समुत्पन्नपुष्यनक्षत्र योगतः ।