पृष्ठम्:भरतकोशः-३.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशशिरांसि भ्रतमञ्चितमाधूतमवधूतं निकुञ्चितम् । विधुतं कम्पितं मध्ये मुखमाकम्पितं तथा । परिवाहेितमुक्षितं परावृत्तं विलोहितम् । प्राकृतं चेति विज्ञेयं चतुर्दशांवधं शिरः । चतुर्मुखो जगणत: प्लुतेन परिकीर्तितः। चतुर्विधमथ्यनायिका विचित्रसुरता प्रकटस्मरयैौवना क्रोधे प्रगल्भवघबा मध्य - । भौडा चेति शुभः ततश्चतुर्विधं स्मश्रु वक्ष्ये नाट्योपकारकम् शुद्धं विचित्रं इयार्म च तथा रोमशामेित्यपि । । तत्र शुद्धं विधातव्यं पुरोधोऽमात्यलिङ्गिनाम्। दिव्यानां च नृपाणां च तथा राजोपसेविनाम् । श्रृङ्गारिणां कुमाराणां विचित्रं स्मश्रु कल्पयेत् । तपस्विदुःखितादीनां कर्तव्यं स्मश्रु रोभशम्। चतुर्विधत्वमेतेषां विज्ञेयं श्रुतियोगतः । वादी चैवाथ संवादी ह्यनुवादी विवाद्यपि । चतुस्कल कनिष्ठाङ्गलेि निष्क्रामः प्रवेशश्च ततो भवेत् । कनिष्ठानामेिकास्थानं ततस्ताळस्तृतीयकः ।। शम्याताळश्चतुर्थी तु निष्क्रामो पञ्चमीकृतः षष्ठस्तालस्ततो ज्ञेयो निष्क्रामस्तर्जनीकृतः । भ्याष्टमी ततस्तालेो नवमी तु कला स्मृता । कनिष्ठिकाप्रवेशस्तु दशमी तु कला भवेत्। निष्क्रासचैव तर्जन्या तदनन्तरमिष्यते । सन्निपातस्तथान्ते च कलाद्वादशक्रो भवेत् । १] नाट्यशात्रे एष त्वावापविक्षेपव्यवधानेन पण्डिनैः । विधिश्चतुष्कलो ज्ञेयः प्रागुक्ताङ्गुलेिभिः कृतः । नाट्यशाखे चतुष्कोण कुट्टितश्धरणं पूर्वं पुरःपश्चान्निवेशितः। मेिश्रभावात्पुनश्चापि पुरः पश्चात्तदन्यथा । कुष्ठितश्चलितस्थाने चतुष्कोणाख्धधुट्टिता ।। दुत्रयं लद्वयै ताले चन्द्रसंज्ञे प्रकीर्तितम् । --नवग्रहस्त अर्धचन्द्रकरः सेोऽयं चन्द्रार्थे संप्रबुज्यते मगणं पत्रयं लघुः । ताले चन्द्रकला संज्ञे । ऽ ऽ ऽ ऽ ऽ ऽ । प्रवर्द्धन्ते प्रलीयन्ते मात्राश्चन्द्रकला इव । तालश्चन्द्रकलासंज्ञेो यदि चन्द्रकला तदा । क तत चन्द्रकान्तजयन्तौ द्विमावा षोडशकला वृद्धिासयुता यदि । तादृशीभिश्चतुःषष्टीकलाभेिदक्षिणे पथेि । प्राहुश्चन्द्रकलां नाम वाद्ये वाद्यविशारदाः । पन्द्रकान्तं अर्धचन्द्रं विधायादावथेो मकरमाचरेत्। शुकास्यदण्डपक्षाख्यौ करौ जानुललाटये कुर्याद्वेतैश्चतुर्भिः स्याश्चन्द्रकान्ताभधः करः । अर्धचन्द्रं करं कृत्वा ततो मकरमाचरेत् । शुकस्य दण्डपक्षौ च जानुदेशललाटयः ।। चतुर्भिर्हस्तकैः प्रेघ्रश्चन्द्रकान्ताभिधः करः । वामे विधाय मकरं दक्षिणे चारचन्द्रकं । कुम्भ कुम्भः