पृष्ठम्:भरतकोशः-३.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रामयित्वा समं कुर्यात्पताकं वृक्षपार्श्वके त्रिपताकै तथास्पन्दे जयन्तेो हतो भवेत् । चन्द्रिका-एकताली गुरुद्वयं भवेद्यख तालेो ललितसंज्ञकः। यन्द्रिका चैकताली स्यातेन सौभाग्यद्॥यिनी ।। गान्धवैवेदे रागद्वेषमात्सर्यादिजनितं चलत्वं चपलता । चरणोद्भव स भवतेि चरणोद्भवः प्रयत्रा न्नमनमथोन्नमने झटित्युपेतः अतेिचलचरणाप्रदेशभूत्वे द्विपद्या वर्णतालेन चचैर्या बा मनोहरैः । सलासैर्गतिभेदैश्च मण्डलीभूय सर्वशः । अत्र नार्यः प्रनृत्यन्ति प्राझे वासन्तिकोत्सवे । ताळिकाभिरलंकृष्टा द्वेशभाषाविभूषिता। तदुक्त चचेरीनृत्य रसरायालयानुगम् उष्णावुच्छासनिश्वासौ सशब्दैौ वक्तृनिर्गतौ । चलावुक्तौ तु तौ चिन्तैौत्सुक्यशेोकेषु कीर्तिौ । चछावणी-पाट चलावणी तु सा यत्र भण्डली वाद्यते यदा। कूर्परौ पालौ चेत्यातां पुष्पपुटामिधे तदा स्याचषको हस्तः पाणिप्रात्रेनियुज्यते । ८३४ } स्थानं स्थिनिर्गतिश्चारी स्थानमाद्यन्तयोर्गोः । तत्रैकपाद्यनिष्पाद्या चारीशब्देन कथ्यने पादद्वयेन करणं तन्मृतकरणात्पृथक्। करणैस्यातिभिःखण्डो मण्डलं भाणकैक्षिभिः चतुर्भिर्वा क्रमात्ताले थक्षे च चतुरत्रके । चारीमेदा पुरःपश्चात्सरा चारी तथा पाश्चात्पुरस्सरा । त्रिकोणाचारी पश्चाश्च तथैक्रयदुकुसृता । क्रभपादनिकुट्टा च पावद्ववचरी तथा। चारी डमकुट्टख्या डभरुद्व -कुट्टिता । पुरःक्षेपनिकुट्टो व पश्चात्क्षेपानेकुट्टिता । पार्श्वक्षेपनिकुट्टा च चतुष्कोणाख्यकुट्टिता । मध्यस्थापनकुट्टा च तिरश्चीनाख्यकुट्टिता । चारी च पृष्ठलुठिता पुरस्ताल्लुठिता तथ । अनुलोमविलोमा च प्रतिलोमानुलोमिका समपादनिकुट्टा च नखकुट्टनिका तत मध्यचक्रतला मध्यलुठिता वक्रकुट्टिता । पञ्चविंशतिसंख्याश्च कीर्तिता ह्यर्थयोगतः ॥ चारीलक्षणम् नृत्ते तु चारीप्राधान्यादेवं स्यादङ्गयोजना । नावे तु हरतभुक्यत्वात्तान्येवाङ्गान्युपामते अथवा चरणं चाथैश्चारं चारं बहेिः क्रियेत्। । तथा हस्तोऽप्यभिनये कारंकारं व्रजेत्कटीम्। अर्धचन्द्रकरो माछेय कटीग्रान्ते कटीयते । पक्षवञ्चितकौ यद्वा प8प्रद्योतकः करः । कटीनिकटमध्यस्थौ हस्तौ नर्तनकर्मणि। चारीसङ्कयायां मतभेद देशीप्रसिद्धाः सन्त्यन्याश्चतुःपञ्चाशदूविरे। मार्गदेशागतत्वेन घडशीतिरिमा मता ।। बोलावणीव विज्ञेया चारुश्रवणिका बुधैः क्रमाद्वा युगपत्पाटैः पाणिभ्यां सरिभिः कृतैः।