पृष्ठम्:भरतकोशः-३.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋुी भ्रम सा चन्भ्रमरी प्रोक्ता देशीशास्राविशारदैः । चतुष्कोणनिकुट्टिता थर्ताद्विः कुट्टितः पूर्वं पुरःपश्चन्निवेशितः। स्थाने च कुट्टिता सा स्याचतु:कोणनिकुट्टिता । ऊध्र्व विलुठित: पूर्वे पश्चान्मण्डलवद्भमः। विलासेन चतुर्दिक्षु हस्तो यत्र प्रवर्तते । पर्यायाश्चेत्तद्योतं चतुःपक्षार्थचालयम् ।। अन्तरं चतुरं प्रोक्तं चतुरश्रे मनोहरम् । चवत्पुटश्च विज्ञेयस्तथा चाचपुटो बुधैः । तुरअस्तु विज्ञेयस्तालश्धवत्पुटो बुधैः । ध्रुवेयं चतुरस्रा स्यात्सन्निपातचतुष्ट्रया। शाभ्यात्रैककलाकार्या तालचैककलः पुनः । कुम्भः हम्मीर कुम्भः | इक्ष्म्यैककलया प्रान्ते सन्निपातः कलात्रये। लयः स्यान्मध्यमे गालैं तदुदाहरणं यथा । आदिनटं घर्षितभद्नमदं नागानिवाससमीशानम् । गङ्गाजलधौतजटाभारं तं दानवनाशकरं वन्दे ।। अश्यां तु पीयमानायां ध्रुवाशां सूत्रधृक् स्वयं । चतुरस्रलक्षणम् अङ्गहारोपयोगित्वाद्देियक्ता मुनिना कृता । नर्तनादौ समीपादौ प्रायशास्तौ लताकरौ । स्थितौ वक्ष:युरो देशे वक्षसोऽष्टाङ्गलान्तरे । चतुरस्राविति प्रोक्तो स्रगाहाकर्षणे करौ । चतुरस्रा सन्निपातैरष्टकलैश्चतुर्भिरुपशोभित । चतुरस्रा दुसलया पादैरष्टभिरङ्किका । त्रैष्टभिः पदनिर्माणे वक्ष्ये गुरुलघुक्रमम्। आद्यो गुरुश्चतुर्थश्च सप्तभेो दशामस्तथा । एकादशश्च लघवः शेषाः वर्णाः क्रमस्थिताः । वतुर्थपताकम् केशबन्धौ करौ कृत्वालिके सत्येतरं करम् । वाभं कृत्वा मूत्रिं कुर्यात्पताकौ च चतुर्थके ।। वामदक्षिणयोर्तृत्यं चतुर्धा यल जायते । भण्डूकस्य तदा भेदश्चतुर्थः कीर्तितो बुधैः । चतुर्दन्त्यम् श्रृङ्खलामा भवेदुल्मे लताजालस्वरूपिणी। सन्देशो वाद्यको रूपं चतुर्दन्त्यमिदं मतम् ।। मः