पृष्ठम्:भरतकोशः-३.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वाभिवामहस्तस्याङ्गलीभिः परिवाद्यते । वामाहुष्टन निष्पीड्यात्युक्तोऽयं धटो मया। घटिता करनूलस्य विकृष्टाङ्गुलिमूलतः। वाद्यतेऽर्ध निबन्धं चेत् झैंकाराद्य ततोर्धकम् । वाद्येदनिबद्धं चेत् स्त्बुद्धया करयुग्मतः । पुनराचे निबन्धं चेत् वाद्ये घत्ता तदा भवेत् । कुर्याद्भननखे वाद्ये निरन्तरधनस्वनम् ।। धनभेदाः अम्किापणवा च घण्टा तोयं च घर्धरम् । झम्पातालश्चमभिरकतियुङ्गर एवच (?)। द्वादशैते मुनीन्द्रेण कथिता घनसंज्ञिताः । ५॥धभेदा इदानीं धनवाद्यस्य बूमो नामानि लक्ष्म च । वाद्ये तु यद्धनं प्रेतं कलापातलयन्वितम्। काळस्तस्य प्रमाणे हि विज्ञेयं ताळयोगतः । सङ्गीतनारायणे घरिकाभेदा तस्य भेदाः घडेवात्र पडिवाडस्तदादिमः । ततश्ध पखवापश्च शेिरपिट्यपि संज्ञिता ॥ उगुरुः किरिकिटुथश्च कम्रा घर्धरिका तथा । सोमराजदेवः | कुम्भः संगीतनारायणे ८३१ नाट्यशी ततस्तुलहरचै ितलक्ष्म व्याहारेऽधुना । वाद्यतेऽधै निगन्धं चेत् घोंकाराद्यन्तोऽर्धम् । वादयेदनुबन्धं चेत् स्वबुध्द्या करयुग्मत । पुनरा निबन्धं चेन् वाधं घुत्ता तदा भवेत् । जलं दोलायते यद्वदधृतार्थभृते घटे। गते लुठन्ति ये तद्वते स्थाया स्थुर्युलम्बिताः ।। अष्टादशाङ्गलेो यस्याः परिधिद्वादशाङ्गला दैध्यें सा घुलरी पञ्चविंशत्या निर्मिला पलैः । कण्ठे सूत्रद्वयोपेता सुषिरद्वयसंयुता । वर्मणा नद्ववदना सुसमा यभदैवता । खाद्या दक्षिणहस्तेन धृत्वा वामेन पाणिना। कुट्टितं चरणं पश्चाद्भामयित्वा च विन्यसेत्। कुट्टयेच ततः स्थाने चक्रझट्टनि कुट्टयित्वा तु विन्यस्य भ्रमितो लुठितो यदि । कुट्टितोंऽभिः पुनःस्थाने तदोक्ता चक्रकुट्टिता ।। दक्षिणाङ्गं समारभ्य वामाङ्गक्रमतो यदा । आवर्जिते पुनस्तालाश्चक्रवक्षक्रधन्धकम्।। चक्रबन्धरूपम् संहतस्थानभेदे तु लक्ष्यलक्षणसंविदा । देवेन्द्रेण नटानन्दहेतुने प्रदर्शितम् ।

श्रुन्मः