पृष्ठम्:भरतकोशः-३.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हाधिा समातीतास्तथानागत इत्यपि । तलक्षणं च वक्ष्यामि नारदो मुनिपुङ्गवः। ग्रहातीते त्वतीतस्य तालातीते त्वनागतः । समः समप्रहः प्रोक्तस्तालझैः पूर्वसूरिभिः। समूहवाचिनै प्राम स्वरश्रुत्यादिसयुत । यथा कुटुम्बिनत्सर्वं एकीभूत्वा वसन्ति हेि सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः । षड्जमध्यमसंज्ञौ तु द्वौ ग्राम विश्रुतैौ किल । गान्धारं नारदो ब्रूते स तु मत्यैर्न गीयते सामवेदात् स्वरा जाताः स्वरेभ्यो प्रामसंभवः । द्वावेतौ च इभौ ज्ञेयौ षड्जमध्यमलक्षितौ। नन्द्यावर्तीऽथ जीमूतसुभद्रो ग्रामकास्रयः । ८३० मतः स्थाने यावतिथे यस्यां भवेतां षड्जमध्यमं । तावतिथ्येदसौ ज्ञेया सूच्छैन ग्रामयोः क्रमात् । म प ध नि स रेि ग सौवीरी ग म प ध नि स रिं हरिणास्वा रि ग म प ध नि स कलोपनता स रेि ग म प ध नि शुद्धमध्या नि स रि ग म प ध मार्ग ध नि स रि ग म प पौरवी प ध नेि स रेि ग म हृष्यका इति मध्यभन्नाम मूर्छनाः । षड्जआमा मध्यमग्रामश्चेति नाट्यशाले तत्र यो.यदंशः स तदा वादी । यश्च नवकत्रयोदशकमन्तरं तावन्योन्यं संवादिनौ। तद्यथा:- षड्जपङ्कम, ऋषभधैवतै, गान्धारनिषादवन्तौ, षड्जमध्यमाविति षड्जग्रामे । मध्यम ग्रामेष्येवमेव । घडूजपञ्चमवर्ज पञ्चमर्षभयोश्चात्र संवादः। | अत्र श्लोक संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्भ्रामे तु षड्जरय संवादः पञ्चमस्य च । नादसंबन्धश्रुतिको प्राम्यं च कठिनस्वैरै भरतकल्पलतामञ्जरी ग्लानिः--यभिचारिभावः तपोनेियमनिन्दायासोपवासव्याधिक्षुत्पिपासासाधुसेवावि जन्तोग्लानि ग्रीवारेचकलक्षणम् ग्रीवाकटिकराङ्गीणां चतुरो रेचकान् ब्रवे । पृथङआग्धविबोधाय करणान्तर्गतानपि । प्रोच्यते विबुधभ्रान्तिग्रीवायाः कण्ठरेचक वायेोरुष्णस्य नास्पर्शात् व्यजनग्रहणादयेि । स्वेदप्रमाजैताचापि ग्रीष्मका निरूपयेत् १टलक्षणम् सहोदरः स्वल्पवक्तू, सुपको मञ्जुले घनः । पुष्करत्रितयप्रोक्तपाटवर्णविराजेितः ।। हुडुकातः प्रायभेदो यो घटः सः विविच्यते । एतस्य तूहली नद्धा दक्षिणास्यस्य मण्डली । कर्तव्या वाभवतूस्य मण्डली रज्जुयन्त्रिता। गोंकारपाटवर्णाद्यो वाद्यते वादकोत्तमैः मुहुर्दक्षिणहस्तस्य मध्यमाङ्गष्ठयोस्तथा । मदनाक्तायदेशभ्यां घटनं घर्षणं तथा । मोक्षदेवः