पृष्ठम्:भरतकोशः-३.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्पूर्णद्राविज्ञी शेया गूर्जरी हर्षदायिनी । एतस्यां तारभन्द्राभ्यां ऋषभन्फुरणं भवेत् । संपूर्णरागो दशाक्षी मध्यमादिः प्रकीर्तितः । वसन्तभैरवी शुद्वभैरवी मादितः क्रमाः संपूर्णमालवीरागो गान्धारादिः प्रकीर्तितः। नाटरागश्ध सम्पूर्णः सर्षड्जादिरुदाहृतः ।। मुखहारी च सम्पूर्ण धैवतादिर्निगवते । संपूर्णश्चाहरी प्रोक्तो मध्यमादिरुपक्रमः । बलहंसश्च संपूर्णे गान्धारादिः प्रकीर्तितः। वसन्तः शुद्धसंज्ञश्च सपडूजादिरुदात्तः । वराटिका शुद्धसंज्ञा सपडूजादिरुदाहृत यम् अतोऽन्यवनितारतं रमणमप्रियेऽपि थितम्। ब्रजामेि सखि रोदिनीभपनयामि लज्जामपि ।। यत्रासने सुखासनस्तै ऋचाध्यातोद्वादने () । गायन्ति गाथकाः स्वैरगाहुर्गेयपदै हेि तत् । चिन्ताशोकाकुलत्वेन वाक्ये चाभिनयेऽपि । विमूढाः खण्डिताः कान्तात्तदासनमिहोच्यते । प्रसरति दिनमणितेजसेि विगलितमसि प्रकाशिते नभसि। अपनीताधररागं पश्य वयस्थं समागते रमणम् वाद्यः प्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा । गतैः साळासूडस्थैः प्रबन्धैश्च ध्रुवादिभिः । लास्यांगैरन्वितं यत्र मृतं यद्द्रुतमानतः। स्वयं गायति वाचं च त्रिवलीं वादयेत्स्वयम् । विलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्रियः । अगायन्तीत्वशारीरा सैव स्यान्मूककुण्ली । गोण्डल्यां मण्डनं प्रोक्तं तद्वै: कर्णाटदेशजम् । गीतं सालगमख स्याद्यदुक्तं गोण्डलीविधौ। मोक्षदेवः कुम्भ कुम्भः | एष प्रसिद्धिमगमत्पूर्वीयेः गौड इत्यपि । निग्रहांशेो रिपत्यक्तो गो वहुमन्द्रताड़ित: () { दुरुष्कडिी श्रीरे स्यान्मालवीयः स्मृतो जनैः। द्रविदो िनग्रांशस्तु फुरतै हजपश्मै स्तोक्रे सोमालेिगो मदः () { ६२ शुद्धौ सगौ मर्प शुद्धौ एवादिौ पौ पुन विश्रुतिस्यान्निषाधोऽपि मल्हारस्यापि भेलने । अत्रैव गौडमल्हारकौ तोडौप्रियस्माभिताः (१) ॥ सत्रया धारिक्ता स्याद्वैौडी सर्वाङ्गमञ्जुला गायकैर्गीयते सायं गम्भीरगुणगुम्झिता । नाश्छादर्पणसंगीतवीसङ्गीतशेखरम्। नाश्यलेचनसङ्गीतकल्पवृक्षौ निरूपयन् । दशरूपं रवकोशं भरतोक्तादिकं तथा । सङ्गीतसर्वन्वामि तनोति श्रीजगद्वरः । तत्र श्रहस्तु गीतादिस्थरो पूर्वकीर्तितः ग्रहास्तु सर्वजातीनामंशावन्परिकीर्तिताः। र: प्रवृत्तौ भवेदंशः सोंऽो ग्रहविकल्पितः ॥ कुन्छ: अम्