पृष्ठम्:भरतकोशः-३.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ी गायन्ति ये भक्तियुता ममात्रे । यो वृतिलोभेन सुखेन वापि शाठ्येन वा गायतेि पीतमात्रम् निबद्धमणिबद्धं च मिश्रे गीतं विधा भवेत्। भीतमाहात्थ्यम् वनेचरस्तृणादंऽपि कुरङ्गोऽप्यनुरागत श्रुत्वा गीतभतन्त्रश्रीर्दतेऽस्तु सुखदलालसः ।। अतः परं प्रवक्ष्यामि गीतानां वस्तुकेष्वपि विवर्धकवृतानि त्रीण्यङ्गानि समासत । विधधैककवृत्तानि त्रीण्यङ्गानि भवन्ति हि । एकैकं तु विद्यैका ीण्येोजे विवधः स्मृतः । विधैककयोः प्रायो मन्द्रके तु प्रयोजनम् । गौतलक्षधम् अष्टभाषा पदैर्युक्त शब्दज्ञेकारसंयुतम् । स्वररागैः प्रगायन्ति गीतमित्यभिधीयते । सोमराजदेव सोमराजदेव ८२८ अधमा झुद्धगीतिः स्यात् द्वितीया भिन्नका भ्रभवे । तृतीया गौडिका चैव रागीतिश्चतुर्थिका ।। आषागीतितु षष्टीस्यान् विभाषा चैव सप्तमी । गीतयः पश्च विज्ञेयाः शुद्धा भिन्नाथ वेसरा । इति दुर्गाक्तिमतम् । प्रथमा भागधी ज्ञेया द्वितीया चार्धमागधी । संभाविता तृतीया च चतुर्थी पृथुला स्मृता । इति भरतमते । भाषागीतिभिाषा च मतङ्गेनाप्युदाहृता । भाधागीतेिस्तथैकैछ शार्दूलमतसग्मता । गीतेन देवताग्रीणनम् रराज वस्तुध्वनिना रमेशेो गीतेन देवो मुदुरेति शम्भुः। रतो विरिञ्चि:किल सामगीत्यः सक्ता सरस्वत्यपि वीणेिश्राथाम्। दक्षिणानामिकाङ्गुष्ठवलनाभ्यसनक्रमात् । तथा रामकरोलासाज्ज्ञायते गुरुगुम्फितः ।। गुरुताल सद्द्वयगुरोद्वैन्द्वे गुरुताले गुरोर्भतम्। अपञ्चमा महाराष्ट्री गूर्जरी ताडितस्त्रा ऋषभांशान्यासयुक्ता निमन्द्रा गीयते बुधः । महाराष्ट्री च सौराष्ट्री जैरी विबुधैर्मता । परिपूर्णा भवेदेषार्षभकम्पनसंयुता ॥ मध्यस्फुरणसंयुक्ता संपूर्णा ताडितस्वरा । ऋधभांशप्रहन्यासा दाक्षिणात्या च गूजेरी । तं कुमः