पृष्ठम्:भरतकोशः-३.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानालप्तिकरोऽवधारणपरो रागाङ्गरागग्रह न्यासोशाखिलवस्तुगालनिपुणखिस्थानकृतालवित् गम्भीरो मधुरध्वनिः शमयुतः स्वाधीनकण्ठस्थिरः सद्यो रागविशेषवेद्यविबुधः स्यादुत्तभे गायकः । प्रबन्धगात्रनिष्णातो विविधालयकारकः। रागरागाङ्गभाषाङ्गक्रियागेयोऽङ्गोविदः। शायनी तारुण्यप्रतिमप्रपञ्चचतुरा माधुर्युधुर्योक्तयो लावण्यामृतदुग्धक्षागरका रूषोंधरव्राकराः। नानाभावकलाकलापकलिताकृद्वावितार्थप्रिया गायन्चो गदिता हि गायनवरैः तुल्या नृपेणाभुना। लयतालकलाभिज्ञाः स्वभावमधुरप्रियाः। शुद्धछायालगालप्तिप्रगल्भा नवयौवना । गीतवाद्यविदः श्यामा रूपसम्पदलङ्कताः । गायन्यश्च प्रशस्यन्ते मूर्ती स्परजयश्रियः । तिर्यक्प्रसायैकपादं पश्चाज्ज्ञानु भुवि क्षिपेत् । सम्यक्प्रसाथै बाहू द्वैौ भ्रामयेङ्गारुडी भवेत् । गाग्यैतालेन गीयेत कारुण्ये मधुरो धुवः । चतुतो विरामान्तरतालोऽयं गाग्र्यसंज्ञक । गीतं स्वरसमूहस्तु गीतमित्यभिधीयते । तदेव कैश्चिद्विद्भिद्धातुरित्यभिधीयते । ध्रुवादिधातुरचितं विद्याद्वादैरलङ्कतम्। गान्धवे कुम्भ ८२७ मोक्षदेवः अशोकः ! गीतनृत्यदिषु औडि पदेन बिरुदेनाथ तालेन च विराजितम्। गीतमित्युच्यते तद्द्वै: सामान्यै गानमात्रकम् । गीतगुणा व्यक्तं पूणे असन्ने च सुकुमारमलङ्कतम् । समं सुरतं मधुरं श्लिष्ट विक्षिप्तमेव च । गीतं स्याद्दशूधा तव सुव्यक्तं व्यक्तमिष्यति। दिश्यते पूर्ण सम्पूर्ण छन्दोरागमुपस्वैः। तत्प्रसन्ने स्फुटार्थे यन्निःसन्देहमगदूदम्। । सुकुमा पुनर्गतिं कण्ठस्थानमृतं मतम् । स्थानवितयनेिष्पन्नमलङ्कतमिहोच्यते । वर्णस्थाने लये सम्यक् साम्चेन सममुच्यते । सुरक्तधलकीवैश: कण्ठध्वन्येकता मता भूदुलावण्यसंयुक्तं मधुरं श्रुतिसौख्यदम्। श्लक्ष्णं च पुतीचेश्वद्रतमध्यविलम्बितैः। विकृष्ट कथ्यते गीतमुचैरुवारितं सदा । गीतमद्यसमुद्टं शङ्कितं सानुनासिकम् () विरसै काकस्रै ... स्थानवर्जितम् । व्याकुलं तालहीनं च विषमाहतमेव च । शिरोशतं च विश्लष्ट गीतदोषाश्चतुर्दश ॥ गीतवृत्तगम् गीतपात्रानुवग धं तद्भवेढ़ीतनृत्तगम्। गीतेन संगतं यत्तु तीतानुगमुच्यते। नृत्तेन सहितं यच तन्नृत्तानुगमीरितम् गीतनृत्यादिषु प्रैर्डि यथा गीते सदा भोग: शेिखरत्वे निरूपितः । तथा नृत्य च तासां तु वर्तनं कलशेोपमम् ।। आभोगनर्तने प्रोक्ता भ्रमण्या मुख्थता बुधै विशेषाद्भमकादीनां सुप्रभास्ताः प्रकीर्तिताः ॥ सोमेश्वरः सोमेश्वर कुम्भः