पृष्ठम्:भरतकोशः-३.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ अनादिसैदायै यद् गन्धवैः प्रयुज्यते । नियतं श्रेयसे हेतु तद्भन्धर्व जगुर्बुधाः । न गायति मनुष्योक्तं गीतं ये शिवतत्पराः । गायन्ति मन्त्रगीतानि ते गन्धर्वाः प्रकीर्तिताः । यत्र जायादिगन्धवैर्गीयतेऽभ्युदयाश्रये । सर्वदा सन्निधौ शम्भोस्तद्रान्धवै बुधैः स्मृतम्। गान्धारः गान्धारस्थाश्च गायन्ते तस्मान्वार उच्यते । पादकौ समौ यत्र गान्धारत्रिश्रुतिर्भवेत्। विशुद्धासमपानिस्थुर्मलदेशाक्षिकोद्भवे। पूर्णा देशाक्षिको ज्ञेया भूषित गवयेण च । वीरे रसे प्रयोज्या सा प्रातःकाले प्रगीयते । गान्धर्मः यदाधन्निश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः। मियोः अतिरेकैका गान्धारस्य समाश्रया । पचमअतिरेकैका निषादश्रुतिसंश्रय गान्धारमाममाचष्ट तदा त नारदोऽब्रवीत्। लक्ष्मीनारायणाख्येोऽयं सुङ्गीताम्भोधिपारगः। गान्धारमूर्छनाग्रामं व्यवहारक्ष्मं यथा करोति लक्ष्ययोगेन पूर्वलक्षणयोगत:। गान्धारो रिमयोर्यस्मिन् एकैकां शुद्धमेलने ।। श्रुतिं भजति भेदस्तु पञ्चभस्य श्रुतिं ततः। निषादा पश्रुतिं पश्येन् तत् श्रुतिं स्वीकरोति च । तथा गान्धारविख्यातो प्रामोऽयं नारदोदितः । अस्यापि मूर्छनाः सप्त तन्नामान्यधुनोच्यते । नन्दा विशाला सुमुखी चित्रा चित्रवती शुभा। आलापा चेति गान्धारग्रामे स्युः सप्तमूर्छनाः अस्यापि मध्थगान्धारमूला प्रथममूर्छना। षण्मूर्छनाः पूर्वक्रमेण परिभाषित मोक्षदेव तिसारः ८२६ ! चतुःश्रुतिरिधौ यत्र भवेतां नियतं स्वरौ साधारणोऽपि गान्धारो निषाधः कैशिकी पुनः । वीणिकाविषये शुद्धाः षड्जमध्यमपञ्चमाः। श्रीरागस्यापि मेलोऽयं गदितो गायकोत्तमः । गाण्भीर्य शोकहर्षादाविङ्गिताकारगोपनम् । गायकभेदा यकलो यमलो बृन्दो गायकास्त्रिविधाः स्मृता । उत्तमं पुनरिहा िमध्यमं तत्कनिष्ठमेिति लक्षितं पुरा । तत्र गायकचतुष्टयै वरं गायकाद्विगुणितास्तु तत्समाः । द्वादशाङ्गचतुरास्तु गायकास्तत्रवांशिक वतुष्टयं वरम् । वेदनामितमृदङ्गवादिभिर्युक्तमुत्तममिदं निवेदितम्। गायकश्रेष्ठ त्रिस्थानालापक्षेो गमकलयकला काकुविज्ञेोऽतिधीरो नध्येोक्ती रोपरिक्तः सकलजनमनोरक्षुकः सावधानः । शुद्धच्छायालाञ्चः श्रमरहिततनुः कोकिलप्रख्यकण्ठ स्तालाभिज्ञेो ग्रहृज्ञः स भुवि निगदितो गायकानां वरेण्यः। गायकलक्षणम् वाडौडुवसम्पूर्णगायने जनरञ्जकः काकुवर्जितशारीर गायका राजवलभाः । कुम्भः विविधालापचतुरो ग्रहे मोक्षे च शिक्षितः। स्थानत्रयविशेषज्ञेो गम्भीरमधुरध्वि नानारागविशेषज्ञस्तालभेदप्रयोगवित् । वशी जितश्रमेो रंक्तः कण्ठस्वरविधानवित् ॥ पुनःपुनश्च राज्ञस्तु श्रौढचित्तोपरखित । शिक्षितः सदुपाध्यायात्स्वरसंप्तकभेदवित्। अकाकुलिंपिभावज्ञः गायकः परिकीर्तित ।। सङ्गीतमकरन्द कुम्भः