पृष्ठम्:भरतकोशः-३.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति गद्यस्य षट् प्रोक्ता रातयः पूर्वसूरिभिः । लघुभिर्बहुलैरल्पैः समैरारं त्रयं क्रमात् ।। पृथक् सलागभिप्रैस्तु लागैस्तद्वत्परं त्रयम्। प्रत्येकं तिषट्केन षट्त्रिंशद्भद्यजा भिधाः । अष्टाभिर्यदि बा घडूभिः पदैः प्राससमन्वितम्। प्रणवाद्यमतालं व बुधैर्गवं निगद्यते। कार्योऽनुयायिनो वाद्ये गीतस्य नियमेो बुधैः। मध्ये मध्ये तु गद्यस्य स्युर्वेण गमकोत्तराः । स्वरप्रान्तेऽथवा स्थातामविलम्बविलम्बकौ। ततः प्रबन्धनामाङ्क तालयुक्तं धवद्वयम् । ततस्तालान्वितं गातुर्नामनेतुश्च गीयते। कृत्वा यतिं ततो गो न्यासं तालं यच्छया । गाने गद्यप्रबन्धस्य सर्वास्तृप्यन्ति देवताः । वर्धन्ते वर्णनीयस्य मङ्गलानि बलानि च । सोमराजदेव तिरेिपः स्फुरितो लीनः कम्पितान्दोलितै बलिः। प्रावितेोलालितौ चैव त्रिभिन्नकुरुलाहृताः । घुम्फितो मुद्रिताश्चैव नामतो मिश्रितस्तथा । एते पञ्चदश प्रेोक्ताः प्रसिद्धगमका बुधैः । तिर्यक् प्रसारितौ चार्धचन्द्रावद्रुष्टयोगतः। गरुडाख्यरसविज्ञेय: गरुडार्थ नियुज्यते । मदे दुःखे श्रमे स्रस्तौ एकेच्छौ मुष्टिकुन्तयोः। प्रहारे कर्णलम्रौ स्तः शिशिराश्रेषयोरपि ।। ट्या ये गालयैव दृश्यन्ते छाया गात्रस्य ते मताः 104 कुम्भः कुम्भ ८२५ । गाथाप्रबन्धे लक्ष्म स्यादाययां यदुदीरितम्। आयो संस्कृतया वाचा गाथोक्ता प्राकृतेन तु धन यत्तु वाग्गेयकारेण रचितं लक्ष्णान्वितम् । मागध्या वार्धमागध्या पानं चेित्रे शस्यते । स्यात्सम्भावितया मेिशे गानं पृथुलया पुन पूर्वरङ्गे भवेच्छुद्धे वृत्तीनां लक्ष्यदर्शितम् । प्रवेशाक्षेपनिध्क्रमप्रासादिकमथान्तरम् । गानं पञ्चविधं विद्याद् ध्रुवायोगसमन्वितम् सर्वलक्षणसंयुतं देशीरागादिभि: कृतम्। यञ्च वाग्गेयकारेण तद्वानं भुनयो जगु । नाट्यशाछे तुरः गाने स्वरनिर्णय यो यदा बलवान्यस्मिन्स्त्रो जालेिसमाश्रयः। तत्प्रवृत्तं रसे कार्य गानं गेये प्रयोक्तभि । मध्यपञ्चमभूयिष्ठगानं शृङ्गारहास्ययोः। षडूजर्षभप्रायकृतं वीररौद्रादुतेषु घ । गान्धारः सप्तमप्रायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठ बीभत्से सभयानके । एकैव षड्जमध्या ज्ञेयातु सकलरसाश्रया जातिः । तस्या ह्यशाः सर्वे स्वराश्च विहिताः भयोगविधौ ।। मोक्षदेः