पृष्ठम्:भरतकोशः-३.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कान्तानखक्षतविशेषविचित्रिताङ्कः यस्य कृतेऽपि गृहमेति पतिः प्रभाते सा नायिका निगदिता खलु खन्डितेतेि । नायकं नायकां वादात्याख्यमावितायदि (?) । गर्जत्य रोदकं येन स गर्जरुरिति स्मृतः । एकमात्रदि षण्मात्रा पर्यन्ते तालवत्र्मनि । सालै च तद्दयेनैव पल्लवाख्यमुखै भवेत् । तदुष्कशायुतं पदं नामार्धसैभवम् ()। घतुरावृत्तालेन आभोगो युग्मनामकः । पुनः पल्लवकेला वृत्तिरारभटी भवेत्। आयुधो दन्त एव स्यात् चार्युत्प्रेरणसंभवा युग्मपात्रं नाभिनयभूनैकस्यायुधपाणिना। द्रुतेन गतिना दूतीनयिका तु तदन्ययो: () । सङ्गीतसूर्योदय भ्रमेण स्फुरिताङ्गुष्ठशुकतुण्डेन वाद्यते विरलङ्कलिभिर्वाधं प्राहुस्तं खलकं बुधा । दोङ्गिड दाङ्गिड दाम् । भूम्यां चरणाप्रेण घातितः। खुक्ता निगद्यते । जुत्ता चैव तथेोत्फुला तोर्लक्ष्णमुच्यते। विलन्त इव दृश्यन्ते यस्यासन्नस्वरास्तु खुतेति परिविज्ञेया सेोत्फुलेत्युदिता पुनः । प्रपदस्थितवामाः पाण्यौर्यत् कुट्टनं भुवः। तद्वत् स्थितस्य चाङ्गस्य भ्रमः सव्यापसव्यत ोऽसौ खुलुहुलुः प्रेोक्तो घर्धरो नृत्तकोविदैः । कुम्भः कुम्भः ८२४ गडष्याणी-वाद्यम् (झडप्पणिः) सा स्यात् गडपाणी यस्यामादौ मध्येऽवसानके वाद्यन्ते सर्ववाद्यानि नानाकादैरनेकधा । यन्ना एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त वाष्ट च । तथा नव दशेत्येवं गणनाऽङ्गलिभिर्भवेत्। या ६ संख्यां दशशतसहस्राद्याप्रकीर्तिता। तामिमां तु पताकाभ्यां विरलाभ्यां प्रदर्शयेत्। हीनस्वरेण सञ्जाता स्वरश्रुतिविवर्जिता त्य हंसहंसगजाश्वाश्च मीनखंजकनकुंटा कुरङ्गातित्तिरे लाबो गतयो ता वशेोदितम् । उत्तमे मध्यमे तद्वद्धमे च प्रयुज्यताम् । गतिप्रचारो द्विविधः प्रकृतिष्ठितिस्तथा । प्रकृते तूत्तमगते जानुकार्य कटीसभम् । विकृते युद्धचाग्रगमने स्तनसम्मतम् । गतिभेदाः भानवी मैनवी चैव गजलीला सुरङ्गिणी। हंसी भृङ्गी खञ्जरीटी सतैता गतयो मताः ।। सङ्गीतमुक्ताक्ली देवेन्द्रकृता उतभा मध्यभास्तद्वद्धमाश्चेत्यनुक्रमात्। गतिर्भदा निरूप्यन्ते सैश्रित्यप्रकृतीरिमाः । ते च पात्रैः प्रयुज्यन्ते प्रविटै रङ्गमण्डलम् । दूता विलम्बिता मध्या द्रतमध्या तथापरा। गतिर्दूतविलम्बा स्यात् षष्ठी मध्यविलम्भिता । कुम्भः