पृष्ठम्:भरतकोशः-३.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परशुरामसंहितायां तु शराभ्यासप्रकरणे तर्जनीमध्यभामन्ध्यपुखोऽङ्गुष्ठेन पीडयते । तस्मिन्ननामेिकायोगात्स हस्तः खटकासुखः । उत्तानोऽसौ स्रगादौ स्याधस्तश्चामरधारणे । कुसुमापचये छवन्नामधारणे तथा । शरमन्थाकर्षणे च सम्मुखे दर्पणमहे कस्तूरिकादिवस्तूनां पेषणेऽधेिस्तनौ करौ । ताम्बूलवीटिकावृन्तच्छेदनादौ त्ययं मृतः। वल्गाब्रजनपात्राणां ग्रन्थेदां शुकदर्भये: (?)। स्तुवतुची धारणे च नीवीमोक्षे च बन्धने । खङ्गः पतार्क तिर्यगादाय ततः स्वङ्गभिधा पुरा । स्रङ्गकलासः-प्रथमः सव्यापसव्यतो यन्न नर्तकी चकिता मुहुः। विलोक्य च परा पश्चाहृतखड्गलतेव सा । आचरन्नप्रचारं चे द्विचेिवमथ हस्तकान् प्लुतमानकृतानर्थ चन्द्रादीन् रचयेत्फुटम् तदा खड्गकलासेोऽसौ विद्वद्भिः परिभाषितः । द्वितीय वामं करं कटौ न्यस्य परं खङ्कगकृतं करम्। कृत्वा सकैपं चेद्र्धचन्द्रमास्ते तदादिगः ॥; कृत्वा कपोतमूध्र्वचेदधोमुष्टि करं ततः । यत्र तिर्यक्पताकाख्यं करं कुर्यात्तदाभिधा । द्वितीया खड्गपूर्वस्य कलासस्य निरूपिता विधाय त्रिपताकौ द्वौ यस्य यश्धरणः पुरः। घातयन्निव तत्रैतं योजयेत्स तृतीयकः। स्वस्तिककर्कटमुष्टिकपताक पाणीभ्थाचतुरः। धृतिमोहापातक्रियां कुर्याचतुर्धा सः ॥ एवं खड्गकलासस्य भेदाश्चत्वार ईरिताः । अङ्गुटेन करो दक्षे विरलाङ्गलिसंहतिः। हन्ति वाद्यपुटं यत्र वामहस्तो निपीडयेत् । तत्र संपद्यते पाट: खण्डकर्तरिसंज्ञकः । यथा-दां खं खं द्वा खुखमहे थे टेंडे () हं अङ्गष्ठन करो दक्षे विरलाङ्गलिसंहति । इन्तिवाद्यधटं यत्र वामहस्तो निपीडयेत्। तत्र संपद्यते पाटः खण्डकर्तरिसंज्ञकः ।। विजयाख्यो ध्रुव .........स्याद्विंशत्यक्षराधिकः । सन्निपातेन संयुक्तः शृङ्गाराभीष्टदे रसे । एक एव गुरुर्यत्र सन्निपातः स कथ्यते यथाविंशतिवर्णाष्ट्रिध्रुवः कन्दर्पसंज्ञकः । वीरे वा करुणे वा स्यात्खण्डताले विधीयते। द्रतमेकं भवेद्यत्र तालोऽयं खण्डसंज्ञितः । खण्डयतेिः खण्डपाटयुतं कृत्वा यतिवाद्यदि () वाद्यते । आवर्तनेन च तदा बुधैः खण्डयतिः स्मृता ॥ खण्डयतिलक्षणम् गलपा; युर्विरामान्तौ लघू नि:सारुकेो भवेत् । भूमिलओरुपाणिः स्यादेकसितर्यक् प्रसारितः। अन्योऽङ्किः कुञ्चितो यत्र खण्डसूचिमतं तदा। () टें न् २ः न्म: