पृष्ठम्:भरतकोशः-३.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कैथ्यङ्कदिस्तु वकतोधिकतो धिगतधि च। वृत्तहस्तानुगामी च पादचार्यस्तु कैय्यडुः । भर्तकल्पलतामञ्जरी ध्यमश्रामेऽपि साधारणत्वम् । अस्य तु प्रयोगसॉक्ष्स्यात्कैशिक

भन्द्रमध्यमसंधुक्ता निपेोज्योत्सवकर्मणि । कैश्चिदेता: पुन: प्रोक्ता भाषाङ्गमिह सूरिभिः। वामेव विभाषेति यष्टिको मुनिरन्वशात् । निखिलेषु च भावेषु विनेिथोडास्तथान्नवीत् ।। वृि कशानां वृत्तिरिव या वृत्तिः सा कैशिकी मता । उज्ज्वलभूषणरुविरा नानाविधललेितनाद्गीता च । कामेोपचारचतुरा सुगन्धकुसुमाभिराभवेषा च । निर्भरश्रृङ्गाररसा नित्यं स्त्रीभिः प्रयोक्तव्या । सौन्दर्यजीविता या सा वृत्तिर्भवति कैशिकी नाम । नर्म च नर्मस्पन्दो नर्मस्फोटश्च नर्मगर्भश्च । कथेितानि नाट्यचतुरैः कैशिक्यङ्गानि चत्वारि । कुम्भ वाचेिकाभिनयः सर्वे भारत्यां सुप्रतिष्ठिताः । ८२१ | आङ्गिकाभिनयः सर्वे तिस्पृष्टवन्यासु वृत्तिषु । आमुखाद्यास्तु ये भेदाः भारत्याद्यास्तु धृतिषु। ते विस्तारभयाद्विप्रदासेनाख न लक्षिता: आङ्गिकाभिनयेध्वेव पर्यवस्यन्ति सात्विकाः । यस्मान्मुख्यावभिनयौ ज्ञेयावाङ्गिकवाचेिकौ । कैशिक्यादीनां वेदप्रभवत्वम् ऋग्वेदाद्भारती जाता यजुर्वेदातु सात्वती। गलपाः स्युः । कनिष्ठाङ्गुष्टयोगेन शेषाङ्गलेिविवर्तनात्। कोणाहतो हस्तपाटः परिज्ञेयो बुधर्यथा । खु खं धरि खु खु धरि करग्ति कििगत कोमल कोमलेोऽकर्कशः प्रोक्तो कोमला कान्तिः कोमला दृश्यते कान्तिर्येषु तैः स्युः छवेरिह। कोलाहलवृन्दलक्षणम् अधिकं हृश्यते यस्मिन्नुत्तमोत्तमवृन्दतः । बृन्दं विद्यावतां प्रोक्तं तच कोलाहलाभेिधम् । भ्रमर्यादिषु वंशादी रज्जुसंचारचञ्चुकः। भारस्य भूयसोवोढा बुधैः कोहाटिकः स्मृतः । नाध्याङ्गम् पाठाक्षरेण संयुक्त देवताविषयात्मकम् । नानार्थचित्रसंयुतं कृतं कौतुकमुच्यते विप्राः कुन्: कुन्म कुम्भः